Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
lanah sakatayanasya+eva
Previous
-
Next
Click here to show the links to concordance
la
ṅ
a
ḥ
śāka
ṭ
āyanasya+eva
|| PS_3,4.111 ||
_____START JKv_3,4.111:
ātaḥ ity eva /
ākārāntād uttarasya laṅādeśasya jheḥ jus ādeśo bhavati śākaṭāyanasya ācāryasya matena /
ayuḥ /
avuḥ /
anyeṣāṃ mate - ayān /
nanu ṅitaḥ ity anuvartate /
atra laṅ eva akārāntād anantaro ṅit sambhavati na anyaḥ, tat kiṃ laṅ-grahaṇena ? evaṃ tarthi laṅ eva yo laṅ vihitaḥ tasya yathā syāt, laṅvad-bhāvena yas tasya mā bhūt, loṭo laṅvat (*3,4.85) iti /
yāntu /
vāntu /
sija-bhyasta-vidibhyaś ca (*3,4.109) ity ayam api jher jus loṭo na bhavati /
bibhyatu /
jāgratu /
vidantu /
jusbhāvamātraṃ hi mukhyena laṅā viśeṣyate /
eva-kāra uttara-arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL