Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
ny-ap-pratipadikat
Previous
-
Next
Click here to show the links to concordance
ṅ
y-āp-prātipadikāt
|| PS_4,1.1 ||
_____START JKv_4,1.1:
adhikāro 'yam /
yadita ūrdhvam anukramiṣyāmaḥ āapañvamādhyāya-parisamāpteḥ ṅy-āp-prātipadikād ity evaṃ tad veditavyam /
sva-ādiṣu kapparyaṃteṣu prakr̥tir adhikriyate /
ṅīb-ṅīṣ-ṅīnāṃ sāmānyena grahaṇaṃ ṅī iti, ṭāb-ḍāp-cāpām āp iti, prātipadikam uktam arthavat, kr̥t-taddhita-samāsāś ca (*1,2.46) iti, teṣāṃ samāhāra-nirdeśo ṅy-āp-prātipadikāt iti /
yady api ca pratyaya-paratvena pāriśeṣyād iyam eva prakr̥tir labhyate, tathā api vr̥ddhāvr̥ddhāvarṇasvaradvyaj-lakṣaṇa-pratyaya-vidhau tat-saṃpratyaya-arthaṃ ṅy-āp-prātipadika-grahaṇaṃ kartavyam, itarathā hi samartha-viśeṣaṇam etat syāt /
atha ṅy-āp-grahaṇaṃ kim, na prātipadika-grahaṇe liṅga-viśiṣṭasya api grahaṇaṃ bhavati ity eva siddham ? na+etad asti /
svarūpavidhi-viṣaye paribhāṣeyaṃ prātipadika-svarūpa-grahaṇe sati liṅga-viśiṣta-grahaṇaṃ bhavati iti /
tathā ca yuvā khalati-palita-valina-jaratībhiḥ (*2,1.67) iti jñāpakamasyāstādr̥śam eva /
kiṃ ca tadantāt taddhita-vidhāna-arthaṃ ṅy-āb-grahaṇam, kālitarā, hariṇitarā, khaṭvātarā, mālātarā iti /
vipratiṣedhād dhi taddhita-balīyas tvaṃ syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
sv-au-jas-am-au
ṭ
-cha
ṣ
-
ṭ
ā-bhyā
ṃ
-bhis-
ṅ
ebhyām-bhyas-
ṅ
asi-bhyā
ṃ
-bhyas-
ṅ
as-os-ām-
ṅ
y-os-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL