Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

y-āp-prātipadikāt || PS_4,1.1 ||


_____START JKv_4,1.1:

adhikāro 'yam /
yadita ūrdhvam anukramiṣyāmaḥ āapañvamādhyāya-parisamāpteḥ ṅy-āp-prātipadikād ity evaṃ tad veditavyam /
sva-ādiṣu kapparyaṃteṣu prakr̥tir adhikriyate /
ṅīb-ṅīṣ-ṅīnāṃ sāmānyena grahaṇaṃ ṅī iti, ṭāb-ḍāp-cāpām āp iti, prātipadikam uktam arthavat, kr̥t-taddhita-samāsāś ca (*1,2.46) iti, teṣāṃ samāhāra-nirdeśo ṅy-āp-prātipadikāt iti /
yady api ca pratyaya-paratvena pāriśeṣyād iyam eva prakr̥tir labhyate, tathā api vr̥ddhāvr̥ddhāvarṇasvaradvyaj-lakṣaṇa-pratyaya-vidhau tat-saṃpratyaya-arthaṃ ṅy-āp-prātipadika-grahaṇaṃ kartavyam, itarathā hi samartha-viśeṣaṇam etat syāt /
atha ṅy-āp-grahaṇaṃ kim, na prātipadika-grahaṇe liṅga-viśiṣṭasya api grahaṇaṃ bhavati ity eva siddham ? na+etad asti /
svarūpavidhi-viṣaye paribhāṣeyaṃ prātipadika-svarūpa-grahaṇe sati liṅga-viśiṣta-grahaṇaṃ bhavati iti /
tathā ca yuvā khalati-palita-valina-jaratībhiḥ (*2,1.67) iti jñāpakamasyāstādr̥śam eva /
kiṃ ca tadantāt taddhita-vidhāna-arthaṃ ṅy-āb-grahaṇam, kālitarā, hariṇitarā, khaṭvātarā, mālātarā iti /
vipratiṣedhād dhi taddhita-balīyas tvaṃ syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


sv-au-jas-am-au-cha-ā-bhyā-bhis-ebhyām-bhyas-asi-bhyā-bhyas-as-os-ām-y-os-


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL