Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
sup
Previous
-
Next
Click here to show the links to concordance
sup
|| PS_4,1.2 ||
_____START JKv_4,1.2:
ṅy-āp-prātipadikāt (*4,1.1) ity adhikr̥tam /
ṅy-āp-prātipadikāt svādayaḥ pratyayā bhavanti /
ukārādayo 'nubandhā yathāyogam uccāraṇa-viśeṣaṇa-arthāḥ /
auṭaḥ ṭakāraḥ suṭ iti pratyāhāra-grahaṇa-arthaḥ /
pakāraḥ sup iti pratyāhāra-arthaḥ /
saṅkhyākarmādayaś ca svādīnām arthāḥ śāstrāntareṇa vihitās tena saha asya+ekavākyatā /
ṅy-antāt tāvat - kumārī /
gaurī /
śārṅgaravī /
ṅīb-ṅīṣ-ṅīnāṃ krameṇa udāharaṇam /
kumārī, kumāryau, kumāryaḥ /
kumārīm, kumāryau, kumārīḥ /
kumāryā, kumārībhyām, kumārībhiḥ /
kumāryai, kumārībhyām, kumārībhyaḥ /
kumāryāḥ, kumārībhyām, kumārībhyaḥ /
kumāryāḥ, kumāryoḥ, kumārīṇām /
kumāryām, kumāryoḥ, kumārīṣu /
evaṃ gaurī, śārṅgaravī codāhārye /
āpaḥ khalv api - khaṭvā /
bahurājā /
kārīṣagandhyā /
ṭāb-ḍāpc-āpāṃ krameṇa+udāharaṇam /
[#318]
khaṭvā, khaṭve, khaṭvāḥ /
khaṭvām, khaṭve, khaṭvāḥ /
khaṭvayā, khaṭvābhyām, khaṭvābhiḥ /
khaṭvāyai, khaṭvābhyām, khaṭvābhyaḥ /
khaṭvāyāḥ, khaṭvābhyām, khaṭvābhyaḥ /
khaṭvāyāḥ khaṭvayoḥ, khaṭvānām /
khaṭvāyām, khaṭvayoḥ, khaṭvāsu /
evaṃ bahurājākārīṣagandhye ca+udāhārye /
evaṃ prātipadikāt - dr̥ṣad, dr̥ṣadau, dr̥ṣadaḥ /
dr̥ṣadam, dr̥ṣadau, dr̥ṣadaḥ /
dr̥ṣadā, dr̥ṣadbhyām, dr̥ṣadbhiḥ /
dr̥sade, dr̥ṣadbhyām, dr̥ṣadbhyaḥ /
dr̥ṣadaḥ, dr̥ṣadbhyām, dr̥ṣadbhyaḥ /
dr̥ṣadaḥ, dr̥ṣadoḥ, dr̥ṣadām /
dr̥ṣadi, dr̥ṣadoḥ, dr̥ṣatsu //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL