Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sup || PS_4,1.2 ||

_____START JKv_4,1.2:

ṅy-āp-prātipadikāt (*4,1.1) ity adhikr̥tam /
ṅy-āp-prātipadikāt svādayaḥ pratyayā bhavanti /
ukārādayo 'nubandhā yathāyogam uccāraṇa-viśeṣaṇa-arthāḥ /
auṭaḥ ṭakāraḥ suṭ iti pratyāhāra-grahaṇa-arthaḥ /
pakāraḥ sup iti pratyāhāra-arthaḥ /
saṅkhyākarmādayaś ca svādīnām arthāḥ śāstrāntareṇa vihitās tena saha asya+ekavākyatā /
ṅy-antāt tāvat - kumārī /
gaurī /
śārṅgaravī /
ṅīb-ṅīṣ-ṅīnāṃ krameṇa udāharaṇam /
kumārī, kumāryau, kumāryaḥ /
kumārīm, kumāryau, kumārīḥ /
kumāryā, kumārībhyām, kumārībhiḥ /
kumāryai, kumārībhyām, kumārībhyaḥ /
kumāryāḥ, kumārībhyām, kumārībhyaḥ /
kumāryāḥ, kumāryoḥ, kumārīṇām /
kumāryām, kumāryoḥ, kumārīṣu /
evaṃ gaurī, śārṅgaravī codāhārye /
āpaḥ khalv api - khaṭvā /
bahurājā /
kārīṣagandhyā /
ṭāb-ḍāpc-āpāṃ krameṇa+udāharaṇam /

[#318]

khaṭvā, khaṭve, khaṭvāḥ /
khaṭvām, khaṭve, khaṭvāḥ /
khaṭvayā, khaṭvābhyām, khaṭvābhiḥ /
khaṭvāyai, khaṭvābhyām, khaṭvābhyaḥ /
khaṭvāyāḥ, khaṭvābhyām, khaṭvābhyaḥ /
khaṭvāyāḥ khaṭvayoḥ, khaṭvānām /
khaṭvāyām, khaṭvayoḥ, khaṭvāsu /
evaṃ bahurājākārīṣagandhye ca+udāhārye /
evaṃ prātipadikāt - dr̥ṣad, dr̥ṣadau, dr̥ṣadaḥ /
dr̥ṣadam, dr̥ṣadau, dr̥ṣadaḥ /
dr̥ṣadā, dr̥ṣadbhyām, dr̥ṣadbhiḥ /
dr̥sade, dr̥ṣadbhyām, dr̥ṣadbhyaḥ /
dr̥ṣadaḥ, dr̥ṣadbhyām, dr̥ṣadbhyaḥ /
dr̥ṣadaḥ, dr̥ṣadoḥ, dr̥ṣadām /
dr̥ṣadi, dr̥ṣadoḥ, dr̥ṣatsu //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL