Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

striyām || PS_4,1.3 ||


_____START JKv_4,1.3:

adhikāro 'yam /
yad iti ūrdhvam anukramiṣyāmaḥ striyām ity evaṃ tad veditavyam /
ṅy-āp-prātipadikāt (*4,1.1) iti sarvādhikāre 'pi prātipadika-mātram atra prakaraṇe sambadhyate, ṇy-āpor anena+eva vidhānāt /
striyām ity ucyate /
keyaṃ strī nāma ? sāmānya-viśeṣāḥ strītvādayo gotvādaya iva bahuprakārā vyaktayaḥ /
kvacid āśraya-viśeṣābhāvāt upadeśa-vyaṅgayā eva bhavanti, yathā brāhmaṇatvādayaḥ /
strītvaṃ ca pratyaya-arthaḥ /
prakr̥tyartha-viśeṣaṇaṃ ca ity ubhayathā api prayujyate, striyām abhidheyāyāṃ striyāṃ vā yat prātipadikaṃ vartate iti /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


vakṣyati -




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL