Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
striyam
Previous
-
Next
Click here to show the links to concordance
striyām
|| PS_4,1.3 ||
_____START JKv_4,1.3:
adhikāro 'yam /
yad iti ūrdhvam anukramiṣyāmaḥ striyām ity evaṃ tad veditavyam /
ṅy-āp-prātipadikāt (*4,1.1) iti sarvādhikāre 'pi prātipadika-mātram atra prakaraṇe sambadhyate, ṇy-āpor anena+eva vidhānāt /
striyām ity ucyate /
keyaṃ strī nāma ? sāmānya-viśeṣāḥ strītvādayo gotvādaya iva bahuprakārā vyaktayaḥ /
kvacid āśraya-viśeṣābhāvāt upadeśa-vyaṅgayā eva bhavanti, yathā brāhmaṇatvādayaḥ /
strītvaṃ ca pratyaya-arthaḥ /
prakr̥tyartha-viśeṣaṇaṃ ca ity ubhayathā api prayujyate, striyām abhidheyāyāṃ striyāṃ vā yat prātipadikaṃ vartate iti /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
vakṣyati -
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL