Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
ajady-atas tap
Previous
-
Next
Click here to show the links to concordance
ajādy-ata
ṣ
ṭ
āp
|| PS_4,1.4 ||
_____START JKv_4,1.4:
ajā /
devadattā /
striyām iti kim ? ajaḥ /
devadattaḥ //
ajādy-ataṣ ṭāp (*4,1.4) /
ajādibhyaḥ prātipadikebhyaḥ akārāntāc ca prātipadikāt striyāṃ ṭāp pratyayo bhavati /
pakāraḥ sāmānyagrahaṇa-arthaḥ /
ṭakāraḥ sāmānyagrahaṇa-avighātārthaḥ /
ajā eḍakā /
kokilā /
caṭakā /
aśvā /
khaṭvā /
devadattā /
taparakaraṇaṃ t atkāla-artham /
śubhaṃyāḥ /
kīlālapāḥ brāhmaṇī /
hal-ṅy-ābbhyo dīrghāt su-ti-sy-apr̥ktaṃ hal (*6,1.68) iti su-lopaḥ syāt /
ajādi-grahaṇaṃ tu kvacij jāti-lakṣaṇe ṅīṣi prāpte, kvacit tu puṃyoga-lakṣaṇe, kvacit tu puṣpa-phala-uttaralakṣaṇe, kvacit tu vayo-lakṣaṇe ṅīpi, kvaciṭ ṭillakṣaṇe /
halantānāṃ tavaprāpta eva kasmiṃścid āb vidhīyate /
śūdrā ca amahatpūrvā jātiḥ iti paṭhyate /
tasya ayam arthaḥ /
śūdra-śabdaṣ ṭāpam utpādayati jātiś ced bhavati /
śūdrā /
puṃyoge ṅīṣaiva bhavitavyam /
śūdrasya bhāryā śūdrī /
mahatpūrvasya pratiṣedhaḥ /
mahāśūdrī /
mahāśūdra-śabdo hy ābhīrajātivacanaḥ, tatra tadanta-vidhinā ṭāp prāptaḥ pratiṣidhyate /
grahaṇavatā prātipadikena tadanta-vidhir na iti kathaṃ tadanta-vidhiḥ ? etad eva jñāpakaṃ bhavati asmin prakaraṇe tadanta-vidhiḥ iti /
tena atidhīvarī, atipīvarī, atibhavatī, atimahatī iti bhavati /
[#319]
ajā, eḍakā, caṭakā, aśvā, mūsikā iti jātiḥ /
bālā, hoḍhā, pākā, vatsā, mandā, vilātā iti vayaḥ /
pūrvāpahāṇā, aparāpahāṇā /
ṭit, nipatanāṇ ṇatvam /
saṃbhastrājīnaśaṇapiṇḍebhyaḥ phalāt /
samphalā /
bhastraphalā /
ajinaphalā /
śaṇaphalā /
piṇḍaphalā /
triphalā dvigau /
bahuvrīhau triphalī saṃhatiḥ /
sadacprākkāṇḍaprāntaśtaikebhyaḥ puṣpāt /
satpuṣpā /
prākpuṣpā /
kānḍapuṣpā /
prāntapuṣpā /
śatapuṣpā /
ekapuṣpā /
pākakarṇa iti ṅīṣo 'pavādaḥ /
śūdrā ca amahatpūrvā jātiḥ /
kruñcā, uṣṇihā, devaviśā halantāḥ /
jyeṣṭā, kaniṣtā, madhyamā puṃyogaḥ /
kokilā jātiḥ /
mūlānnañaḥ /
amūlā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL