Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
dab ubhabhyam anyatarasyam
Previous
-
Next
Click here to show the links to concordance
ḍ
āb ubhābhyām anyatarasyām
|| PS_4,1.13 ||
_____START JKv_4,1.13:
ḍāp pratyayo bhavati ubhābhyāṃ mannantāt prātipadikāt anantāc ca bahuvrīher anyatarasyām /
pāmā, pāme, pāmāḥ /
sīmā, sīme, sīmāḥ /
na ca bhavati /
pāmānaḥ /
sīmānaḥ /
bahuvrīhau - bahurājā, bahurāje, bahurājāḥ /
bahutakṣā, bahutakṣe, bahutakṣāḥ /
na ca bhavati /
bahurājānaḥ /
bahutakṣāṇaḥ /
anyatarasyāṃ-grahaṇaṃ kimartham ? bahuvrīhau, vano ra ca (*4,1.7) ity asya api vikaopo yathā yāt /
bahudhīvā, bahudhīvarī /
bahupīvā, bahupīvarī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL