Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
anupasarjanat
Previous
-
Next
Click here to show the links to concordance
anupasarjanāt
|| PS_4,1.14 ||
_____START JKv_4,1.14:
adhikāro 'yam /
uttarasūtreṣu upasarjane pratiṣedhaṃ karoti /
yad iti ūrdhvam anukramiṣyāmo 'nupasarjanāt ity evaṃ tad veditavyam /
ṭiḍ-ḍha-aṇ-añ iti ṅīp /
kurucarī /
madracarī /
anupasarjanāt iti kim ? bahukurucarā, bahumadracarā madhurā /
jāteḥ iti ṅīṣ /
kukkuṭīi /
śūkarī /
anupasarjanāt iti kim ? bahukukkuṭā, bahuśūkarā madhurā /
kathaṃ punar upasarjanāt pratyayaprasṅgaḥ ? tad antavidhinā /
jñāpitaṃ ca+etad asty atra prakaraṇe tadantavidhiḥ iti /
tathā ca pradhānena tadanatavidhir bhavati /
kumbhakārī /
nagarakārī /
na ca aṇ iti kr̥d-grahaṇaṃ, taddhito 'py aṇ asti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL