Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

i-ha-a-añ-dvayasaj-daghnañ-mātrac-tayap-hak-hañ-kañ-kvarapkhyunām || PS_4,1.15 ||


_____START JKv_4,1.15:

ataḥ iti sarvatra anuvaratate /
tat sati sambhave viśeṣaṇaṃ bhavati /
ṭid-ādibhyaḥ prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati /
ṭāpo 'pavādaḥ /
ṭitastāvat - kurucarī /
madracarī /
iha kasmān na bhavati, pacamānā, yajamānā ? dvy-anubandhakatvāl laṭaḥ /
lyuḍ-ādiṣu katham ? ṭit-karaṇa-sāmarthyāt /
itaratra tu ṭeretvaṃ phalam /
paṭhitā vidyā iti ? āgamaṭittvam animittaṃ, ṭyuṭyulau tuṭ ca iti liṅgāt /
ḍha - sauparṇeyī /
vainateyī /
niranubandhako ḍha-śabdaḥ striyāṃ na asti iti niranubandhaka-paribhāṣā na pravartate /
aṇ - kumbhakārī /
nagarakārī /
aupagavī /
ṇe 'pi kvacidaṇkr̥taṃ kāryaṃ bhavati /
caurī, tāpasī /
dāṇḍā, mauṣṭā ity atra na bhavati /
añ - autsī /
audapānī /
śārṅgarava-ādy-año ṅīn (*4,1.73) iti punar año grahaṇaṃ jātilakṣaṇaṃ ṅīṣaṃ bādhitum /
dvayasac - ūrudvayasī /
jānudvayasī /
daghnac - ūrudaghnī /
jānudaghnī /

[#322]

mātrac - ūrumātrī /
jānumātrī /
tayap - pañcatayī /
daśatayī /
ṭhak - ākṣikī /
śālākikī /
ṭhañ - lāvaṇikī /
ṭhakṭhañor bhedena grahaṇaṃ ṭhanādi-nivr̥tty-artham /
kañ - yādr̥śī /
tādr̥śī /
kvarap - itvarī /
naśvarī /
khyun - āḍhyaṅkaraṇī /
subhagaṃkaraṇī /
nañsnañīkaktaruṇatalunānām upasaṅkhyānam /
straiṇī /
pauṃsnī /
śāktīkī /
yāṣṭīkī /
taruṇī /
talunī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL