Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
pracam spha taddhitah
Previous
-
Next
Click here to show the links to concordance
prācā
ṃ
ṣ
pha taddhita
ḥ
|| PS_4,1.17 ||
_____START JKv_4,1.17:
yañaḥ ity eva /
prācām ācāryāṇāṃ matena yañantāt striyāṃ ṣphaḥ pratyayo bhavati, sa ca taddhita-sañjñaḥ /
ṣakāro ṅīṣ-arthaḥ /
pratyayadvayena+iha strītvaṃ vyajyate /
taddhita-grahaṇaṃ prātipadikasañjña-artham /
gārgyāyaṇī /
vātsyāyanī /
anyeṣām - gārgī /
vātsī /
sarvatra-grahaṇam uttarasūtrād iha apakr̥ṣyate bādhakabādhana-artham /
āvaṭyāt cāpaṃ vakṣyati, tam api bādhitvā prācāṃ ṣpha eva yathā syāt /
āvaṭyāyanī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL