Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sarvatra lohitādi-katantebhya || PS_4,1.18 ||


_____START JKv_4,1.18:

yañaḥ ity eva /
pūrveṇa vikalpe prāpte nityārthaṃ vacanam /
sarvatra lohitādibhyaḥ kataparyantebhyaḥ yañantebhyaḥ striyāṃ ṣphaḥ pratyayo bhavati /
kataśabdaḥ svatantraṃ yat prātipadikaṃ tadavadhitvena parigr̥hyate kapi-śabdāt paraḥ kapi kata iti , na pratipadikāvayavaḥ kurukateti /
lauhityāyanī /
śāṃsityāyanī bābhravyāyaṇī /
kaṇvāt tu śakalaḥ pūrvaḥ katād uttara iṣyate /
pūrvottarau tadantādī ṣphāṇau tatra prayojanam //
prātipadikeṣv anyathā pāṭhaḥ, sa evaṃ vyavasthāpayitavyaḥ iti manyate /
katantebhyaḥ iti bahuvrīhi-tatpuruṣayor ekaśeṣaḥ, tathā kaṇvādibhyo gotre (*4,2.111) iti /
tatra tatpuruṣa-vr̥ttyā saṃgr̥hīto madhyapātī śakala-śabdo yañantaḥ pratyayadvayam api pratipadyate /
śākalyāyanī /
śākalyasya+ime chātrāḥ śākalāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#323]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL