Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
sarvatra lohitadi-katantebhyah
Previous
-
Next
Click here to show the links to concordance
sarvatra lohitādi-katantebhya
ḥ
|| PS_4,1.18 ||
_____START JKv_4,1.18:
yañaḥ ity eva /
pūrveṇa vikalpe prāpte nityārthaṃ vacanam /
sarvatra lohitādibhyaḥ kataparyantebhyaḥ yañantebhyaḥ striyāṃ ṣphaḥ pratyayo bhavati /
kataśabdaḥ svatantraṃ yat prātipadikaṃ tadavadhitvena parigr̥hyate kapi-śabdāt paraḥ kapi kata iti , na pratipadikāvayavaḥ kurukateti /
lauhityāyanī /
śāṃsityāyanī bābhravyāyaṇī /
kaṇvāt tu śakalaḥ pūrvaḥ katād uttara iṣyate /
pūrvottarau tadantādī ṣphāṇau tatra prayojanam //
prātipadikeṣv anyathā pāṭhaḥ, sa evaṃ vyavasthāpayitavyaḥ iti manyate /
katantebhyaḥ iti bahuvrīhi-tatpuruṣayor ekaśeṣaḥ, tathā kaṇvādibhyo gotre (*4,2.111) iti /
tatra tatpuruṣa-vr̥ttyā saṃgr̥hīto madhyapātī śakala-śabdo yañantaḥ pratyayadvayam api pratipadyate /
śākalyāyanī /
śākalyasya+ime chātrāḥ śākalāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#323]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL