Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
vayasi prathame
Previous
-
Next
Click here to show the links to concordance
vayasi prathame
|| PS_4,1.20 ||
_____START JKv_4,1.20:
kālakr̥taśasīrāvasthā yauvanādiḥ vayaḥ /
prathame vayasi yat prātipadikaṃ śrutyā vartate tataḥ striyāṃ ṅīp pratyayo bhavati /
kumārī /
kiśorī /
barkarī /
prathame iti kin ? sthavirā /
vr̥ddhā /
ataḥ ity eva, śiśuḥ /
vayasyacarama iti vaktavyam /
vadhūṭī /
ciraṇṭī /
dvitīyavayovacanāv etau /
prāpta-yauvanā strī abhidhīyate /
kathaṃ kanyā ? kanyāyāḥ kanīna ca (*4,1.116) iti jñāpakāt /
uttānaśayā, lohitapādikā iti ? naitāḥ vayaḥśrutayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL