Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
kanda-antat ksetre
Previous
-
Next
Click here to show the links to concordance
kā
ṇḍ
a-antāt k
ṣ
etre
|| PS_4,1.23 ||
_____START JKv_4,1.23:
kāṇḍa-śabda-antāt dvigos taddhitaluki sati kṣetre vācye ṅīp pratyayo na bhavati /
dve kaṇḍe pramāṇam asyāḥ kṣetra-bhakteḥ, pramaṇe dvayasaj-daghnañ-mātracaḥ (*5,2.37) iti vihitasya taddhitasya pramāṇe lo dvigor nityam iti luki kr̥te, dvikāṇḍā kṣetra-bhaktiḥ /
trikāṇḍā kṣetrabhaktiḥ /
kāṇḍa-śabdasya aparimāṇavācitvāt pūrveṇa+eva pratiṣedhe siddhe kṣetre niyama-arthaṃ vacanam /
iha mā bhūt, dvikāṇḍī rajjuḥ, trikāṇḍī rajjuḥ iti /
pramāṇa-viśeṣaḥ kāṇḍam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL