Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
purusat pramane 'nyatarasyam
Previous
-
Next
Click here to show the links to concordance
puru
ṣ
āt pramā
ṇ
e 'ny
atarasyām
|| PS_4,1.24 ||
_____START JKv_4,1.24:
dvigoḥ taddhitaluki ity eva /
pramāṇe yaḥ puruṣa-śabdaḥ, tadantād dvigoḥ taddhitaluki sati anyatarasyāṃ na ṅīp pratyayo bhavati /
dvau puruṣau pramāṇam asyāḥ parikhāyāḥ dvipuruṣā, dvipuruṣī /
tripuruṣā, tripuruṣī /
aparimāṇāntatvān nitye pratiṣedhe prāpte vikalpārthaṃ vacanam /
pramāṇe iti kim ? dvābhyāṃ puruṣābhyāṃ krītā dvipuruṣā /
kripuruṣā /
taddhitaluki ity eva /
samāhāre dvipuruṣī /
tripuruṣī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL