Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
bahuvriher udhaso nis
Previous
-
Next
Click here to show the links to concordance
bahuvrīher ūdhaso
ṅ
ī
ṣ
|| PS_4,1.25 ||
_____START JKv_4,1.25:
ūdhas-śabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati /
ūdhaso 'naṅ (*5,4.131) iti samāsānte kr̥te ano bahuvrīheḥ (*4,1.12) iti ḍāp-pratiṣedhayoḥ prāptayor idam ucyate /
ghaṭodhnī /
kuṇḍodhnī /
bahuvrīheḥ iti kim ? prāptā ūdhaḥ prāptodhāḥ /
ana upadhālopino 'nyatarasyām (*4,1.28) ity asya api ṅīpo 'yam uttaratra anuvr̥tter bādhaka iṣyate /
samāsāntaś ca striyām eva /
iha na bhavati, mahodhāḥ parjanyaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL