Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
dama-hayana-anac ca
Previous
-
Next
Click here to show the links to concordance
dāma-hāyana-anāc ca
|| PS_4,1.27 ||
_____START JKv_4,1.27:
ūdhasaḥ iti nivr̥̄ttam /
saṅkhyā-grahaṇam anuvartate, na avyaya-grahaṇam /
saṅkhyādeḥ bahuvrīheḥ dāma-śabdāntāt hāyana-śabdāntāt ca striyāṃ ṅīp pratyayo bhavati /
dāmāntāt ḍāppratiṣedhaviklpeṣu prāpteṣu nitya-arthaṃ vacanam /
dvidāmnī /
tridāmnī /
hāyanāntāṭ ṭāpi prāpte /
dvihāyanī /
trihāyaṇī /
caturhāyaṇī /
hāyano vayasi smr̥taḥ /
tena+iha na bhavati, dvihāyanā śālā /
trihāyanā /
caturhāyanā /
ṇatvam api tricaturbhyām hāyanasya iti vayasya+iva smaryate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#325]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL