Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dāma-hāyana-anāc ca || PS_4,1.27 ||


_____START JKv_4,1.27:

ūdhasaḥ iti nivr̥̄ttam /
saṅkhyā-grahaṇam anuvartate, na avyaya-grahaṇam /
saṅkhyādeḥ bahuvrīheḥ dāma-śabdāntāt hāyana-śabdāntāt ca striyāṃ ṅīp pratyayo bhavati /
dāmāntāt ḍāppratiṣedhaviklpeṣu prāpteṣu nitya-arthaṃ vacanam /
dvidāmnī /
tridāmnī /
hāyanāntāṭ ṭāpi prāpte /
dvihāyanī /
trihāyaṇī /
caturhāyaṇī /
hāyano vayasi smr̥taḥ /
tena+iha na bhavati, dvihāyanā śālā /
trihāyanā /
caturhāyanā /
ṇatvam api tricaturbhyām hāyanasya iti vayasya+iva smaryate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#325]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL