Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
antarvat-pativator nuk
Previous
-
Next
Click here to show the links to concordance
antarvat-pativator nuk
|| PS_4,1.32 ||
_____START JKv_4,1.32:
prakr̥tir nipātyate, nugāgam astu vidhīyate /
antarvat-pativator nuk bhavati ṅīp ca pratyayaḥ, sa tu nakārāntatvād eva siddhaḥ /
nipātana-sāmarthyāc ca viśeṣe vr̥ttir bhavati /
antarvat pativat iti garbha-bhartr̥-saṃyoge /
iha na bhavati, antarasyāṃ śālāyāṃ vidyate /
patimatī pr̥̄thīvī /
antarvat iti matub nipātyate, vatvaṃ siddham /
pativat iti vatvaṃ nipātyate, matup siddhaḥ /
antarvatnī garbhiṇī /
pativatnī jīvapatiḥ /
antarvat-pativatos tu matubvatve nipātanāt /
garbhiṇyāṃ jīvapatyāṃ ca vā chandasi tu nug-vidhiḥ //
sāntarvatnī devānupait /
sāntarvatī devānupaita /
pativatnī taruṇavatsā /
pativatī taruṇavatsā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL