Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
patyur no yajñasamyoge
Previous
-
Next
Click here to show the links to concordance
patyur no yajñasa
ṃ
yoge
|| PS_4,1.33 ||
_____START JKv_4,1.33:
patiśabdasya nakārādeśaḥ striyāṃ vidhīyate, ṅīp pratyayas tu nakārāntatvād eva siddhaḥ yajñasaṃyoge /
yajñena saṃyogaḥ yajñasaṃyogaḥ /
tatsādhanatvāt phalagrahītr̥tvāt vā yajamānasya patnī /
patnī vācaṃ yaccha /
yajñasaṃyoge iti kim ? grāmasya patiriyaṃ brāhmaṇī kathaṃ vr̥ṣalasya patnī ? upamānād bhaviṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL