Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vibhāā sapūrvasya || PS_4,1.34 ||


_____START JKv_4,1.34:

patyurnaḥ iti vartate /
pati-śabda-antasya prātipadikasya sapūrvasya anupasarjanasya striyāṃ vibhāṣā nakāra-ādeśo bhavati, ṅīp tu labhyate eva /
vr̥ddhaptnī, vr̥ddhapatiḥ /
sthūlapatnī, sthūlapatiḥ /
aprāptavibhāṣeyamayajñasaṃyogatvāt /
sapūrvasya iti kim ? patiriyaṃ brāhmaṇī grāmasya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL