Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
vibhasa sapurvasya
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā sapūrvasya
|| PS_4,1.34 ||
_____START JKv_4,1.34:
patyurnaḥ iti vartate /
pati-śabda-antasya prātipadikasya sapūrvasya anupasarjanasya striyāṃ vibhāṣā nakāra-ādeśo bhavati, ṅīp tu labhyate eva /
vr̥ddhaptnī, vr̥ddhapatiḥ /
sthūlapatnī, sthūlapatiḥ /
aprāptavibhāṣeyamayajñasaṃyogatvāt /
sapūrvasya iti kim ? patiriyaṃ brāhmaṇī grāmasya //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL