Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
prathama-carama-taya-alpa-ardha-katipaya-nemas ca
Previous
-
Next
Click here to show the links to concordance
prathama-carama-taya-alpa-ardha-katipaya-nemāś ca
|| PS_1,1.33 ||
_____START JKv_1,1.33:
vibhāṣā jasi (*1,1.32) iti vartate /
dvandve iti nivr̥ttam /
prathama carama taya alpa ardha katipaya nema ity ete jasi vibhāṣā sarvanāma-sañjñā bhavanti /
prathame, prathamāḥ /
carame, caramāḥ /
dvitaye, dvitayāḥ /
alpe, alpāḥ /
ardhe, ardhāḥ /
katipaye, katipayaḥ /
neme, nemāḥ /
taya iti tayap pratyayaḥ /
śiṣṭāni prātipadikāni /
tatra nema iti sarvādiṣu paṭhyate, tasya prāpte vibhaṣā, anyeṣām aprāpte /
ubhaya-śabdasya tayap-pratyaya-antasya gane pāṭhān nityā sarvanāma-sañjñā iha api jaskāryaṃ prati vibhāṣā /
kākacoryathā-yogaṃ vr̥ttiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL