Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
varnad anudattat topadhatto nah
Previous
-
Next
Click here to show the links to concordance
var
ṇ
ād anudāttāt topadhātto na
ḥ
|| PS_4,1.39 ||
_____START JKv_4,1.39:
vā iti vartate /
varṇa-vācinaḥ prātipadikāt anudāttāntāt takāropadhād vā ṅīp pratyayo bhavati, takārasya nakārādeśo bhavati /
etā, enīṃ /
śyetā, śyenī /
haritā, hariṇī /
sarve ete ādyudāttāḥ, varṇānāṃ taṇatinitāntānām iti vacanāt /
varṇāt iti kim ? prakr̥tā /
prarutā /
gatisvareṇādyudāttaḥ /
anudāttāt iti kim ? śvetā /
ghr̥tāditvādantodāttaḥ /
topadhāt iti kim ? anyato ṅīṣaṃ vakṣyati /
ataḥ ity eva, śitir brahmaṇī /
piśaṅgādupasaṅkhyānam /
piśaṅgī /
asitapalitayoḥ pratiṣedhaḥ /
asitā /
palitā /
chandasi knam ityeke /
asiknī /
paliknī /
bhāṣāyām api iṣyate /
gato gaṇastūrṇamasiknikānām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#328]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL