Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
kesavesesu
Previous
-
Next
Click here to show the links to concordance
keśaveśe
ṣ
u
|| PS_4,1.42 ||
_____START JKv_4,1.42:
jānapada-ādibhya ekādaśabhyaḥ prātipadikebhya ekādaśasu vr̥ttyādiṣv artheṣu yathāsaṅkhyaṃ ṅīṣ pratyayo bhavati /
jānapadī bhavati,
[#329]
vr̥ttiś cet /
jānapadī anyā /
svare viśesaḥ /
utsādipāṭhādañi kr̥te ṅīpādy-udāttatvaṃ bhavati /
kuṇḍī bhavati, amatraṃ cet /
kuṇḍā 'nyā /
goṇī bhavati, āvapanaṃ cet /
goṇā anyā /
sthalī bhavati, akr̥trimā cet /
sthalā anyā /
bhājī bhavati, śrāṇā cet /
pakvā ityarthaḥ /
bhājā anyā /
nāgī bhavati, sthaulyaṃ cet /
nāgā anyā /
nāgaśabdo guṇavacanaḥ sthaulye ṅīṣamutpādayati, anyatra guṇa eva ṭāpam /
jātivacanāttu jātilakṣaṇo ṅīṣ eva bhavati /
nāgī /
kālī bhavati, varṇaś cet /
kālā anyā /
nīlī bhavati, anācchādanaṃ cet /
nīlā anyā /
na ca sarvasminnanācchādana iṣyate /
kiṃ tarhi ? nīlādoṣadhau prāṇini ca /
nīlī oṣadhiḥ /
nīlī gauḥ /
nīlī vaḍavā /
sañjñāyāṃ vā /
nīlī, nīlā /
kuśī bhavati, ayovikāraś cet /
kuśā anyā /
kāmukī bhavati maithunecchā cet /
kāmukā anyā /
maithunecchāvatī bhaṇyate, necchāmātram /
kabarī bhavati, keśaveśaś cet /
kabarā anyā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL