Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
pumyogad akhyayam
Previous
-
Next
Click here to show the links to concordance
pu
ṃ
yogād ākhyāyām
|| PS_4,1.48 ||
_____START JKv_4,1.48:
puṃsā yogaḥ puṃyogaḥ /
puṃyogād dhetor yat prātipadikaṃ striyāṃ vartate puṃsa ākhyābhūtaṃ tasmād ṅīṣ pratyayo bhavati /
gaṇakasya strī gaṇakī /
mahāmātrī /
praṣṭhī /
pracarī /
puṃsi śabdapravr̥tti-nimittasya sambhavāt puṃśabdā ete, tadyogāt striyāṃ vartante /
puṃyogāt iti kim ? devadattā /
yajñadattā /
ākhyā-grahaṇāt kim ? parisr̥ṣṭā /
prajātā /
puṃyogād ete śabdāḥ striyāṃ vartante, na tu pumāṃsamācakṣate /
gopālikādīnāṃ pratiṣedhaḥ /
gopālakasya strī gopālikā /
sūryād devatāyāṃ cāb vaktavyaḥ /
sūryasya strī devatā sūryā /
devatāyām iti kim ? surī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL