Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
indra-varuna-bhava-sarva-rudra-mrrda-hima-aranya-yava-yavana-matula-acaryanamanuk
Previous
-
Next
Click here to show the links to concordance
indra-varu
ṇ
a-bhava-śarva-rudra-mr
̥ḍ
a-hima-ara
ṇ
ya-yava-yavana-mātula-ācāryā
ṇ
āmānuk
|| PS_4,1.49 ||
_____START JKv_4,1.49:
indrādibhyaḥ prātipadikebhyaḥ striyām ṅīṣ pratyayo bhavati, ānuk ca āgamaḥ /
yeṣām atra puṃyoga eva iṣyate, teṣām ānugāgamamātraṃ vidhīyate /
ratyayas tu pūrveṇa+eva siddhaḥ /
anyeṣāṃ tūbhayaṃ vidhīyate /
indrāṇī /
varuṇānī /
bhavānī /
śarvāṇī /
rudrāṇī /
mr̥ḍānī /
himāraṇyayor mahattve /
mahaddhimaṃ himānī /
mahadaraṇyam araṇyānī /
[#331]
yavād doṣe /
duṣṭo yavaḥ yavānī /
yavanāllipyām /
yavanānī lipiḥ /
upādhyāyamātulābhyāṃ vā /
upādhyāyānī, upādhyāyī /
matulānī, matulī /
ācāryādaṇatvaṃ ca /
ācāryānī, ācāryā /
aryakṣatriyābhyāṃ vā /
aryāṇī, aryā /
kṣatriyāṇī, kṣatriyā /
vinā puṃyogena svārtha eva ayaṃ vidhiḥ /
puṃyoge tu ṅīṣā eva bhavitavyam /
aryī /
kṣatriyī /
mudgalācchandasi licca /
rathīrabhūnmudgalānī gaviṣṭau //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL