Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

indra-varua-bhava-śarva-rudra-mr̥ḍa-hima-araya-yava-yavana-mātula-ācāryāāmānuk || PS_4,1.49 ||


_____START JKv_4,1.49:

indrādibhyaḥ prātipadikebhyaḥ striyām ṅīṣ pratyayo bhavati, ānuk ca āgamaḥ /
yeṣām atra puṃyoga eva iṣyate, teṣām ānugāgamamātraṃ vidhīyate /
ratyayas tu pūrveṇa+eva siddhaḥ /
anyeṣāṃ tūbhayaṃ vidhīyate /
indrāṇī /
varuṇānī /
bhavānī /
śarvāṇī /
rudrāṇī /
mr̥ḍānī /
himāraṇyayor mahattve /
mahaddhimaṃ himānī /
mahadaraṇyam araṇyānī /

[#331]

yavād doṣe /
duṣṭo yavaḥ yavānī /
yavanāllipyām /
yavanānī lipiḥ /
upādhyāyamātulābhyāṃ vā /
upādhyāyānī, upādhyāyī /
matulānī, matulī /
ācāryādaṇatvaṃ ca /
ācāryānī, ācāryā /
aryakṣatriyābhyāṃ vā /
aryāṇī, aryā /
kṣatriyāṇī, kṣatriyā /
vinā puṃyogena svārtha eva ayaṃ vidhiḥ /
puṃyoge tu ṅīṣā eva bhavitavyam /
aryī /
kṣatriyī /
mudgalācchandasi licca /
rathīrabhūnmudgalānī gaviṣṭau //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL