Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
svangac ca+upasarjanad asamyoga-upadhat
Previous
-
Next
Click here to show the links to concordance
svā
ṅ
gāc ca+upasarjanād asa
ṃ
yoga-upadhāt
|| PS_4,1.54 ||
_____START JKv_4,1.54:
bahuvrīheḥ ktāntād antodāttāt iti sarvaṃ nivr̥ttam /
vā-grahaṇam anuvartate /
svāṅgaṃ yad upasarjanam asaṃyogopadhaṃ tad antāt prātipadikāt striyāṃ vā ṅīṣ pratyayo bhavati /
candramukhī, candramukhā /
atikrāntā keśān atikeśī, atikeśā mālā /
svāṅgāt iti kim ? bahuyavā /
upasarjanāt iti kim ? aśikhā /
asaṃyogopadhāt iti kim ? sugulphā /
supārśvā /
[#333]
aṅgagātrakaṇṭhebhya iti vaktavyam /
mr̥dvaṅgī, mr̥dvaṅgā /
sugātrī, sugātrā /
snigdhakaṇṭhī, snigdhakaṇṭhā /
adravaṃ mūrtimat svāṅgaṃ prāṇisthamavikārajam /
atatsthaṃ tatra dr̥ṣṭaṃ cet tena cettattathāyutam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL