Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prathina 1
prathista 2
prathisthamupayami 1
prati 185
pratibhrta 1
pratibhrtasya 2
pratibhusatha 1
Frequency    [«  »]
199 su
195 anu
191 rodasi
185 prati
182 cid
181 u
176 iva

Rig Veda (Sanskrit)

IntraText - Concordances

prati

    Book, Hymn
1 1, 9 | sacaiSusavaneSvA ~asRgramindra te giraH prati tvAmudahAsata ~ajoSA vRSabhaM 2 1, 12 | barhiSi ~ghRtAhavana dIdivaH prati Sma riSato daha ~agne tvaM 3 1, 19 | HYMN 19~~prati tyaM cArumadhvaraM gopIthAya 4 1, 41 | vo ghnantaM mA shapantaM prati voce devayantam ~sumnairid 5 1, 46 | abhUdu bhA u aMshave hiraNyaM prati sUryaH ~vyakhyajjihvayAsitaH ~ 6 1, 46 | tadidashvinoravo jaritA prati bhUSati ~made somasyapipratoH ~ 7 1, 48 | cyavanta vastave ~udIraya prati mA sUnRtA uSashcoda rAdho 8 1, 48 | yasyA rushanto arcayaH prati bhadrA adRkSata ~sA no rayiM 9 1, 54 | shUshuvajjano rAtahavyaH prati yaH shAsaminvati ~ukthA 10 1, 55 | indraM na mahnA pRthivIcana prati ~bhImastuviSmAñcarSaNibhya 11 1, 55 | arNavo na nadyaH samudriyaH prati gRbhNAti vishritA varImabhiH ~ 12 1, 57 | girvaNo giraH saghat kSoNIriva prati no harya tad vacaH ~bhUri 13 1, 79 | tigmajambha rakSaso daha prati ~avA no agna UtibhirgAyatrasya 14 1, 88 | syA vo maruto.anubhartrI prati STobhati vAghato na vANI ~ 15 1, 92 | niSkRNvAnA AyudhAnIva dhRSNavaH prati gAvo'ruSIryanti mAtaraH ~ 16 1, 93 | me shRNutaM vRSaNA havam ~prati sUktAni haryataM bhavataM 17 1, 101| harayo vahantUshan havyAni prati no juSasva ~marutstotrasya 18 1, 104| hinvAnA udabhirbharante ~prati yat syA nIthAdarshi dasyoroko 19 1, 115| devayanto yugAni vitanvate prati bhadrAya bhadram ~bhadrA 20 1, 118| amuñcataM vartikAmaMhaso niH prati jaN^ghAM vishpalAyA adhattam ~ 21 1, 119| dishaH ~svadAmi gharmaM prati yantyUtaya A vAmUrjAnI rathamashvinAruhat ~ 22 1, 119| A vivAsatho.athA shiraH prati vAmashvyaM vadat ~yuvaM 23 1, 121| gorabhasamadribhirvAtApyam ~tvamAyasaM prati vartayo gordivo ashmAnamupanItaM 24 1, 127| nAgnaye stomo babhUtvagnaye | prati yadIM haviSmAn vishvAsu 25 1, 144| barhirAshAte ~agne juSasva prati harya tad vaco mandra svadhAva 26 1, 151| arejetAM rodasI pAjasA girA prati priyaM yajataM januSamavaH ~ 27 1, 161| bhaviSyatha ~agniM dUtaM prati yadabravItanAshvaH kartvo 28 1, 162| vItamabhigUrtaM vaSaTkRtaM taM devAsaH prati gRbhNantyashvam ~yadashvAya 29 1, 164| amRtatvamAnashuH ~gAyatreNa prati mimIte arkamarkeNa sAma 30 1, 164| martyaM vidyud bhavantI prati vavrimauhata ~anacchaye 31 1, 165| prabhRto me adriH ~A shAsate prati haryantyukthemA harI vahatastA 32 1, 165| sakhAyastanvetanUbhiH ~evedete prati mA rocamAnA anedyaH shrava 33 1, 168| pRthujrayI asuryeva jañjatI ~prati STobhanti sindhavaH pavibhyo 34 1, 169| purA gAtUyantIva devAH ~prati pra yAhIndra mILhuSo nR^In 35 1, 169| nAryaH pauMsyAni tasthuH ~prati ghorANAmetAnAmayAsAM marutAM 36 1, 171| HYMN 171~~prati va enA namasAhamemi sUktena 37 1, 180| pashvaiSTI rathyeva cakrA prati yanti madhvaH ~A vAM dAnAya 38 1, 183| atAriSma tamasas pAramasya prati vAM stomo ashvinAvadhAyi ~ 39 2, 1 | tvaM sahasrANi shatA dasha prati ~tvAmagne pitaramiSTibhirnarastvAM 40 2, 1 | shuciH ~tvaM tAn saM ca prati cAsi majmanAgne sujAta pra 41 2, 3 | yajatvagnirarhan ~narAshaMsaH prati dhAmAnyañjan tisro divaH 42 2, 3 | dhAmAnyañjan tisro divaH prati mahnA svarciH ~ghRtapruSA 43 2, 11 | aN^girasvAn ~nUnaM sA te prati varaM jaritre duhIyadindra 44 2, 15 | kanInAmAvirbhavannudatiSThat parAvRk ~prati shroNa sthAd vyanagacaSTa 45 2, 15 | hiraNyaM so... ~nUnaM sA te prati ... ~ ~ 46 2, 21 | satrendrAya devebhirarNasAtau ~prati yadasya vajraM bAhvordhurhatvI 47 2, 26 | vavakSitha ~sa devo devAn prati paprathe pRthu vishvedu 48 2, 36 | kumArashcit pitaraM vandamAnaM prati nAnAma rudropayantam ~bhUrerdAtAraM 49 2, 40 | hotarni SadA yoniSu triSu ~prati vIhi prasthitaM somyaM madhu 50 2, 43 | jarbhurANAtarobhiH ~cakravAkeva prati vastorusrArvAñcA yAtaM rathyeva 51 3, 1 | vishvAni kAvyAni vidvAn ~prati martAnavAsayo damUnA anu 52 3, 4 | manasA vRNAnA invanto vishvaM prati yannRtena ~nRpeshaso vidatheSu 53 3, 19 | purudruho hi kSitayo janAnAM prati pratIcIrdahatAdarAtIH ~tapo 54 3, 22 | te vaso stokA adhi tvaci prati tAn devasho vihi ~ ~ 55 3, 36 | ghoSAnuttarA yugAni ~uktheSu kAro prati no juSasva mA no ni kaH 56 3, 39 | RbhuryebhirvRSaparvA vihAyAH ~prayamyamAnAn prati SU gRbhAyendra piba vRSadhUtasya 57 3, 56 | piba vRtrahA shUra vidvAn ~prati dhAnA bharata tUyamasmai 58 3, 57 | shacIvaH ~shaMsAvAdhvaryo prati me gRNIhIndrAya vAhaH kRNavAva 59 3, 64 | ashvinAvajIgaH ~suyug vahanti prati vAM RtenordhvA bhavanti 60 4, 3 | sUre bRhate pRchyamAnaH | ~prati bravo 'ditaye turAya sAdhA 61 4, 3 | rArakSANaH sumakha prINAnaH | ~prati Sphura vi ruja vIDv aMho 62 4, 4 | vi sRja viSvag ulkAH || ~prati spasho vi sRja tUrNitamo 63 4, 4 | shuSkam || ~Urdhvo bhava prati vidhyAdhy asmad AviS kRNuSva 64 4, 4 | te agne samidhA vidhema prati stomaM shasyamAnaM gRbhAya | ~ 65 4, 12 | A saparyan | ~sa idhAnaH prati doSAm uSAsam puSyan rayiM 66 4, 17 | adhithA indra kRSTIH | ~tvam prati pravata AshayAnam ahiM vajreNa 67 4, 19 | suSupANam indra | ~sapta prati pravata AshayAnam ahiM vajreNa 68 4, 24 | paktIr uta bhRjjAti dhAnAH | ~prati manAyor ucathAni haryan 69 4, 27 | madhvo agram indro madAya prati dhat pibadhyai shUro madAya 70 4, 27 | dhat pibadhyai shUro madAya prati dhat pibadhyai ||~ ~ 71 4, 45 | madhumanto agnaya usrA jarante prati vastor ashvinA | ~yan niktahastas 72 4, 52 | HYMN 52~~prati SyA sUnarI janI vyuchantI 73 4, 52 | tvA cikitvit sUnRtAvari | ~prati stomair abhutsmahi || ~prati 74 4, 52 | prati stomair abhutsmahi || ~prati bhadrA adRkSata gavAM sargA 75 4, 53 | prajApatiH pishaN^gaM drApim prati muñcate kaviH | ~vicakSaNaH 76 5, 1 | abodhy agniH samidhA janAnAm prati dhenum ivAyatIm uSAsam | ~ 77 5, 2 | svapA atakSam | ~yadId agne prati tvaM deva haryAH svarvatIr 78 5, 29 | jigartim indro apajargurANaH prati shvasantam ava dAnavaM han || ~ 79 5, 41 | naH sudAnur mRLayantI devI prati dravantI suvitAya gamyAH || ~ 80 5, 42 | atUrtapanthA asuro mayobhuH || ~prati me stomam aditir jagRbhyAt 81 5, 49 | cid ashvinA sakhIyan || ~prati prayANam asurasya vidvAn 82 5, 57 | gantana | ~iyaM vo asmat prati haryate matis tRSNaje na 83 5, 61 | rapad yuvatir mamanduSI prati shyAvAya vartanim | ~vi 84 5, 75 | HYMN 75~~prati priyatamaM rathaM vRSaNaM 85 5, 75 | vAm ashvinAv RSi stomena prati bhUSati mAdhvI mama shrutaM 86 5, 80 | devIm uSasaM svar AvahantIm prati viprAso matibhir jarante || ~ 87 5, 81 | pariSTutiH || ~vishvA rUpANi prati muñcate kaviH prAsAvId bhadraM 88 5, 84 | stomAsas tvA vicAriNi prati STobhanty aktubhiH | ~pra 89 5, 86 | tigmA didyun maghonoH | ~prati druNA gabhastyor gavAM vRtraghna 90 6, 3 | dAru dhakSat ~sa idasteva prati dhAdasiSyañchishIta tejo. 91 6, 3 | raghupatmajaMhAH ~sa IM rebho na prati vasta usrAH shociSA rArapIti 92 6, 13 | vedyAnaT ~vishvaM sa deva prati vAramagne dhatte dhAnyaM 93 6, 34 | indraH pRthivyA ardhamidasya prati rodasI ubhe ~adhA manye 94 6, 52 | havyadAtiM juSANo deva ratha prati havyA gRbhAya ~upa shvAsaya 95 6, 76 | ratho adhvaraM devavItaye prati svasaramupa yAti pItaye ~ 96 7, 3 | tanyatureti shuSmashcitro na sUraH prati cakSi bhAnum ~yathA vaH 97 7, 9 | susandRshA bhAnunA yo vibhAti prati gAvaH samidhAnaM budhanta ~ 98 7, 15 | vAryam ~agne rakSA No aMhasaH prati Sma deva rISataH ~tapiSThairajaro 99 7, 28 | durmitrAso hi kSitayaH pavante ~prati yaccaSTe anRtamanenA ava 100 7, 34 | tvaSTA supANirdadhAtuvIrAn ~prati na stomaM tvaSTA juSeta 101 7, 40 | shruSTirvidathyA sametu prati stomaM dadhImahi turANAm ~ 102 7, 54 | HYMN 54~~vAstoS pate prati jAnIhyasmAn svAvesho anamIvo 103 7, 54 | anamIvo bhavA naH ~yat tvemahe prati tan no juSasva shaM no bhava 104 7, 54 | sakhye syAma piteva putrAn prati no juSasva ~vAstoS pate 105 7, 59 | jighAMsati ~druhaH pAshAn prati sa mucISTa tapiSThena hanmanAhantanA 106 7, 62 | sukRtaHkartRbhirbhUt ~sa sUrya prati puro na ud gA ebhiH stomebhiretashebhirevaiH ~ 107 7, 63 | na dIyannanveti pAthaH ~prati vAM sUra udite vidhema namobhirmitrAvaruNota 108 7, 65 | HYMN 65~~prati vAM sUra udite sUktairmitraM 109 7, 65 | ghRtairgavyUtimukSatamiLAbhiH ~prati vAmatra varamA janAya pRNItamudno 110 7, 66 | ye ~maho rAjAna Ishate ~prati vAM sUra udite mitraM gRNISe 111 7, 67 | HYMN 67~~prati vAM rathaM nRpatI jaradhyai 112 7, 70 | brahmANi cakSAthe RSINAm ~prati pra yAtaM varamA janAyAsme 113 7, 73 | atAriSma tamasas pAramasya prati stomaM devayanto dadhAnAH ~ 114 7, 73 | shruSTIveva preSito vAmabodhi prati stomairjaramANo vasiSThaH ~ 115 7, 75 | uchati vahnibhirgRNAnA ~prati dyutAnAmaruSAso ashvAshcitrA 116 7, 75 | rujad dRLhAni dadadusriyANAM prati gAva uSasaM vAvashanta ~ 117 7, 76 | vratAnyamardhanto vasubhiryAdamAnAH ~prati tvA stomairILate vasiSThA 118 7, 78 | HYMN 78~~prati ketavaH prathamA adRshrannUrdhvA 119 7, 78 | jyotiSmatA vAmamasmabhyaM vakSi ~prati SImagnirjarate samiddhaH 120 7, 78 | SImagnirjarate samiddhaH prati viprAso matibhirgRNantaH ~ 121 7, 78 | yamashvAsaH suyujo vahanti ~prati tvAdya sumanaso budhantAsmAkAso 122 7, 80 | HYMN 80~~prati stomebhiruSasaM vasiSThA 123 7, 81 | ca saM bhaktena gamemahi ~prati tvA duhitardiva uSo jIrA 124 7, 95 | juhvAnA yuSmadA namobhiH prati stomaM sarasvati juSasva ~ 125 7, 98 | cakra eSaH | ~pituH payaH prati gRbhNAti mAtA tena pitA 126 7, 101| brahmANi nRpatIva jinvatam ~prati smarethAM tujayadbhirevairhataM 127 7, 101| pRthivIradho astu vishvAH ~prati shuSyatu yasho asya devA 128 7, 101| dRshaM sUryamuccarantam ~prati cakSva vi cakSvendrashca 129 8, 3 | vibodhanam ~yasmA anye dasha prati dhuraM vahanti vahnayaH ~ 130 8, 5 | ashvinoSasam ~yuvAbhyAM vAjinIvasU prati stoma adRkSata ~vAcaM dUtoyathohiSe ~ 131 8, 20 | mahAnto naH sparase nu ~prati vo vRSadañjayo vRSNe shardhAya 132 8, 20 | nUnamutAsati ~yasya vA yUyaM prati vAjino nara A havyA vItaye 133 8, 21 | tvayA ha svid yujA vayaM prati shvasantaM vRSabha bruvImahi ~ 134 8, 23 | manuSo visi ~vishvedagniH prati rakSAMsi sedhati ~shruSTyagne 135 8, 23 | jAtavedasamagniM yajñeSu pUrvyam ~prati srugeti namasA haviSmatI ~ 136 8, 31 | dhAvataH ~devAso nityayAshirA ~prati prAshavyAnitaH samyañcA 137 8, 32 | kRSe tadindra pauMsyam ~prati shrutAya vo dhRSat tUrNAshaM 138 8, 44 | me vardhasvAnena manmanA ~prati sUktAni harya naH ~agniM 139 8, 44 | ketumImahe ~agne ni pAhi nastvaM prati Sma deva rISataH ~bhindhi 140 8, 45 | ka ugrAH ke ha shRNvire ~prati tvA shavasI vadad girAvapso 141 8, 56 | HYMN 56~~prati te dasyave vRka rAdho adarshyahrayam ~ 142 8, 64 | mahAnasi ~nahi tvA kashcana prati ~tvamIshiSe sutAnAmindra 143 8, 70 | vidhartari | ~hastAya vajraH prati dhAyi darshato maho dive 144 8, 92 | tvayedindra yujA vayaM prati bruvImahi spRdhaH ~tvamasmAkaM 145 8, 96 | marutAmanIkaM kasta indra prati vajraM dadharSa ~anAyudhAso 146 8, 99 | vasUni jAte janamAna ojasA prati bhAgaM na dIdhima ~anarsharAtiM 147 8, 101| ubhA yAtaM nAsatyA sajoSasA prati havyAni vItaye ~rAtiM yad 148 8, 101| vetyadhvaryuH pathibhI rajiSThaiH prati havyAni vItaye ~adhA niyutva 149 9, 69 | HYMN 69~~iSurna dhanvan prati dhIyate matirvatso na mAturupa 150 9, 69 | na shobhate ~ukSA mimAti prati yanti dhenavo devasya devIrupa 151 9, 92 | ApacchlokamindriyaM pUyamAnaH prati devAnajuSata prayobhiH ~ 152 9, 100| pRthivIM cAti jabhriSe ~prati drApimamuñcathAH pavamAna 153 10, 1 | pitubhRto janitrIrannAvRdhaM prati carantyannaiH ~tA IM pratyeSi 154 10, 13 | catuSpadImanvemi vratena ~akSareNa prati mima etAM Rtasya nAbhAvadhi 155 10, 16 | yadi tatra te hitamoSadhISu prati tiSThA sharIraiH ~ajo bhAgastapasA 156 10, 27 | vidvAnabhimanyAte andhAm ~kataro meniM prati taM mucAte ya IMvahAte ya 157 10, 27 | pratyañcamatti shIrSNA shiraH prati dadhauvarUtham ~AsIna UrdhvAmupasi 158 10, 30 | patnIHsarasvatI tad gRNate vayo dhAt ~prati yadApo adRshramAyatIrghRtaM 159 10, 37 | pAjasas pari vayaMjIvAH prati pashyema sUrya ~yasya te 160 10, 40 | yAntaM kuha ko ha vAM narA prati dyumantaMsuvitAya bhUSati ~ 161 10, 48 | trayaHkaranti ~khale na parSAn prati hanmi bhUri kiM mA nindantishatravo. 162 10, 62 | bhadramaN^giraso vo astu prati gRbhNItamAnavaM sumedhasaH ~ 163 10, 62 | dIrghAyutvamaN^giraso vo astu prati gRbhNItamAnavaM sumedhasaH ~ 164 10, 62 | suprajAstvamaN^giraso vo astu prati gRbhNIta mAnavaMsumedhasaH ~ 165 10, 62 | subrahmaNyamaN^giraso vo astu prati gRbhNItamAnavaM sumedhasaH ~ 166 10, 64 | rathevahAtha ~kuvidaN^ga prati yathA cidasya naH sajAtyasya 167 10, 70 | samidhaM juSasveLas pade prati haryAghRtAcIm ~varSman pRthivyAH 168 10, 87 | gRNateni vRMdhi ~tadagne cakSuH prati dhehi rebhe shaphArujaM 169 10, 87 | pashcAduta rakSApurastAt ~prati te te ajarAsastapiSThA aghashaMsaMshoshucato 170 10, 87 | bhaN^gurAvatAm ~viSeNa bhaN^gurAvataH prati Sma rakSaso daha ~agnetigmena 171 10, 87 | haraH shRNIhi vishvataH prati ~yAtudhAnasya rakSaso balaM 172 10, 95 | yadagniHshvashureSu dIdayat ~prati bravANi vartayate ashru 173 10, 97 | me agadaM kRta ~oSadhIH prati modadhvaM puSpavatIH prasUvarIH ~ 174 10, 98 | HYMN 98~~bRhaspate prati me devatAmihi mitro vA yad 175 10, 98 | abhi mAmagachat ~pratIcInaH prati mAmA vavRtsva dadhAmi te 176 10, 101| dasha kakSyAbhirubhe dhurau prati vahniM yunakta ~ubhe dhurau 177 10, 105| ut ~shataM vA yadasurya prati tvA sumitra itthAstaud durmitraitthAstau ~ 178 10, 116| havirmaghavan tubhyaM rAtaM prati samrAL ahRNAnogRbhAya ~tubhyaM 179 10, 116| pacatotasomam ~prayasvantaH prati haryAmasi tvA satyAH santuyajamAnasya 180 10, 118| tiSThasi svAhuto ghRtAni prati modase ~yat tvA srucaHsamasthiran ~ 181 10, 119| rodasI ubhe anyaM pakSaM cana prati ~kuvit ... ~abhi dyAM mahinA 182 10, 122| agnirhotAgRhapatiH suvIryam ~juSANo agne prati harya me vaco vishvAni vidvAn 183 10, 133| tvamindra tAM shikSa yA dohate prati varaMjaritre ~achidrodhnI 184 10, 158| pashyema ~susandRshaM tvA vayaM prati pashyema sUrya ~vi pashyemanRcakSasaH ~ ~ 185 10, 172| pitubhRto na tantumit sudAnavaH prati dadhmo yajAmasi ~uSA apa


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License