Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
garbha 5
garbhadhim 1
garbhah 4
garbham 33
garbhama 3
garbhamacakriran 1
garbhamadadhamosadhisvaham 1
Frequency    [«  »]
33 bhago
33 bhuma
33 bhuvanasya
33 garbham
33 janaya
33 madhva
33 pade

Rig Veda (Sanskrit)

IntraText - Concordances

garbham

   Book, Hymn
1 1, 130| nihitaM guhA nidhiM verna garbhaM parivItamashmanyanante antarashmani | 2 1, 156| pUrvyaM yathA vida Rtasya garbhaM januSApipartana ~Asya jAnanto 3 1, 157| bhavataM sacAbhuvA ~yuvaM ha garbhaM jagatISu dhattho yuvaM vishveSu 4 1, 164| suparNaM vAyasaM bRhantamapAM garbhaM darshatamoSadhInAm ~abhIpato 5 2, 39 | sa IM vRSAjanayat tAsu garbhaM sa IM sishurdhayati taM 6 3, 1 | atra yuvatayaH sayonIrekaM garbhaM dadhire sapta vANIH ~stIrNA 7 3, 1 | yahvIbhirnaguhA babhUva ~pitushca garbhaM janitushca babhre pUrvIreko 8 3, 1 | nRtamo yahvo agniH ~apAM garbhaM darshatamoSadhInAM vanA 9 3, 33 | tAnvo rikthamAraik cakAra garbhaM saniturnidhAnam ~yadI mAtaro 10 3, 50 | somamindra pRthivIdyAvA garbhaM na mAtA bibhRtastvAyA ~taM 11 4, 7 | yad apravItA dadhate ha garbhaM sadyash cij jAto bhavasId 12 4, 19 | abhi pra dadrur janayo na garbhaM rathA iva pra yayuH sAkam 13 5, 41 | vRSNo astoSi bhUmyasya garbhaM trito napAtam apAM suvRkti | ~ 14 5, 47 | bibhrati kSemayanto dasha garbhaM carase dhApayante | ~tridhAtavaH 15 5, 58 | pRthivI cid eSAm bharteva garbhaM svam ic chavo dhuH | ~vAtAn 16 5, 83 | jIradAnU reto dadhAty oSadhISu garbham || ~vi vRkSAn hanty uta 17 5, 83 | abhi kranda stanaya garbham A dhA udanvatA pari dIyA 18 6, 53 | vaMsva ~yamApo adrayo vanA garbhaM Rtasya piprati ~sahasA yo 19 7, 4 | tamoSadhIshca vaninashca garbhaM bhUmishca vishvadhAyasaM 20 7, 98 | UdhaH | ~sa vatsaM kRNvan garbham oSadhInAM sadyo jAto vRSabho 21 9, 102| rantayo juSanta yat ~yamI garbhaM RtAvRdho dRshe cArumajIjanan ~ 22 10, 21 | abhikrandanvRSAyase vi vo made garbhaM dadhAsi jAmiSu vivakSase ~ ~ 23 10, 27 | hinvanti kratavepAryAya ~garbhaM mAtA sudhitaM vakSaNAsvavenantantuSayantI 24 10, 46 | amUraM purAndarmANam ~nayanto garbhaM vanAM dhiyaM dhurhirishmashruM 25 10, 82 | devebhirasurairyadasti ~kaM svid garbhaM prathamaM dadhra Apo yatra 26 10, 82 | devAHsamapashyanta vishve ~tamid garbhaM prathamaM dadhra Apo yatra 27 10, 91 | annamAsye ~tamoSadhIrdadhire garbhaM RtviyaM tamApo agniMjanayanta 28 10, 121| ha yad bRhatIrvishvamAyan garbhaM dadhAnAjanayantIragnim ~ 29 10, 162| bAdhatAmitaH ~amIvAyaste garbhaM durNAmA yonimAshaye ~yaste 30 10, 184| Asiñcatu prajApatirdhAtA garbhaM dadhAtu te ~garbhaM dhehi 31 10, 184| prajApatirdhAtA garbhaM dadhAtu te ~garbhaM dhehi sinIvAli garbhaM dhehi 32 10, 184| garbhaM dhehi sinIvAli garbhaM dhehi sarasvati ~garbhaM 33 10, 184| garbhaM dhehi sarasvati ~garbhaM teashvinau devAvA dhattAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License