Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
naukthyam 1
naur 1
naurjam 1
nava 27
navabhir 1
navabhirvajairnavatica 1
navacakse 1
Frequency    [«  »]
27 jatavedo
27 maksu
27 martyam
27 nava
27 nrbhih
27 purve
27 radho

Rig Veda (Sanskrit)

IntraText - Concordances

nava

   Book, Hymn
1 1, 32 | te jaghnuSo bhIragachat ~nava ca yan navatiM ca sravantIH 2 1, 46 | tAmasme rAsAthAmiSam ~A no nAvA matInAM yAtaM pArAya gantave ~ 3 1, 53 | SaSTiM sahasrA navatiM nava shruto ni cakreNa rathyA 4 1, 54 | tvaM puro navatiM dambhayo nava ~sa ghA rAjA satpatiH shUshuvajjano 5 1, 95 | ucchukramatkamajate simasmAn navA mAtRbhyo vasanA jahAti ~ 6 1, 116| dadathurvishvakAya ~dasha rAtrIrashivenA nava dyUnavanaddhaM shnathitamapsvantaH ~ 7 2, 14 | adhvaryavo ya uraNaM jaghAna nava cakhvAMsaM navatiM cabAhUn ~ 8 4, 26 | puro mandasAno vy airaM nava sAkaM navatIH shambarasya | ~ 9 4, 48 | manoyujo yuktAso navatir nava | ~vAyav A candreNa rathena 10 5, 4 | durgahA jAtavedaH sindhuM na nAvA duritAti parSi | ~agne atrivan 11 5, 6 | iSaM stotRbhya A bhara || ~navA no agna A bhara stotRbhyaH 12 5, 29 | satIr uparA etashe kaH || ~nava yad asya navatiM ca bhogAn 13 5, 54 | dhUtayaH | ~vi yad ajrAM ajatha nAva IM yathA vi durgANi maruto 14 6, 52 | yashcyautnA shambarasya vi navatiM nava ca dehyo han ~ayaM me pIta 15 6, 76 | mahinasya shardho.apo na nAvA duritAtarema ~pra samrAje 16 7, 19 | cyautnAni vajrahasta tAni nava yat puro navatiM ca sadyaH ~ 17 7, 65 | mitrAvaruNA pathA vAmapo na nAvA duritA tarema ~A no mitrAvaruNA 18 7, 97 | indrAviSNU dRMhitAH shambarasya nava puro navatiM ca shnathiSTam | ~ 19 8, 16 | naH papriH pArayAti svasti nAvA puruhUtaH ~indro vishvA 20 8, 18 | bhadreNa sharmaNA yuSmAkaM nAvA vasavaH ~ati vishvAni duritA 21 8, 45 | yA vRtrahA parAvati sanA navA ca cucyuve ~tA saMsatsupra 22 8, 93 | naryApasam ~astArameSi sUrya ~nava yo navatiM puro bibheda 23 9, 45 | krILantamatyavim ~induM nAvA anUSata ~tayA pavasva dhArayA 24 9, 70 | vAjamarSendrasyendo jaTharamA pavasva ~nAvA na sindhumati parSi vidvAñchUro 25 10, 27 | adharAdudAyannaSTottarAttAt samajagmiran te ~nava pashcAtAt sthivimanta Ayan 26 10, 56 | AvareSvadadhustantumAtatam ~nAvA na kSodaH pradishaH pRthivyAH 27 10, 104| indrapUrbhit ~navatiM srotyA nava ca sravantIrdevebhyo gAtummanuSe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License