Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hinvannrtasya 2
hinvano 8
hinvanomanusa 1
hinvanti 15
hinvanto 1
hinvantu 2
hinvantusaso 1
Frequency    [«  »]
15 gonam
15 gopah
15 grnanti
15 hinvanti
15 hvaye
15 ilate
15 kosham

Rig Veda (Sanskrit)

IntraText - Concordances

hinvanti

   Book, Hymn
1 1, 84 | indrasya dhenavo vajraM hinvanti sAyakaM vasvIr... ~tA asya 2 1, 144| carannajaro mAnuSA yugA ~tamIM hinvanti dhItayo dasha vrisho devaM 3 3, 50 | mAtA bibhRtastvAyA ~taM te hinvanti tamu te mRjantyadhvaryavo 4 8, 44 | tvAmagne manISiNastvAM hinvanti cittibhiH ~tvAM vardhantu 5 9, 8 | mRjanti tvA dasha kSipo hinvanti sapta dhItayaH | ~anu viprA 6 9, 26 | haryatambhUricakSasam ~taM tvA hinvanti vedhasaH pavamAna girAvRdham ~ 7 9, 53 | ruja yastvApRtanyati ~taM hinvanti madacyutaM hariM nadISu 8 9, 65 | HYMN 65~~hinvanti sUramusrayaH svasAro jAmayas 9 9, 67 | pUrvyaH ~AyuH pavata Ayave ~hinvanti sUramusrayaH pavamAnaM madhushcutam ~ 10 9, 78 | antarabhi somamakSaran ~tA IM hinvanti harmyasya sakSaNiM yAcante 11 9, 97 | rebhanti kavayo na gRdhrAH ~hinvanti dhIrA dashabhiH kSipAbhiH 12 9, 99 | yadI vivasvato dhiyo hariM hinvanti yAtave ~tamasya marjayAmasi 13 9, 107| matibhirvicakSaNa shubhraM hinvanti dhItibhiH ~pavamAnA asRkSata 14 10, 27 | dashAnAmekaM kapilaM samAnaM taM hinvanti kratavepAryAya ~garbhaM 15 10, 120| svasAro mAtaribhvarIrariprA hinvanti ca shavasAvardhayanti ca ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License