Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 15
Previous - Next

Click here to hide the links to concordance

HYMN 15


pra ghA nvasya mahato mahAni satyA satyasya karaNAni vocam
trikadrukeshvapibat sutasyAsya made ahimindro jaghAna
avaMshe dyAmastabhAyad bRhantamA rodasI apRNadantarikSam
sa dhArayad pRthivIM paprathacca somasya tA mada indrashcakAra
sadmeva prAco vi mimAya mAnairvajreNa khAnyatRNan nadInAm
vRthAsRjat pathibhirdIrghayAthaiH somasya tA ...
sa pravoLhR^In parigatyA dabhItervishvamadhAgAyudhamiddhe agnau
saM gobhirashvairasRjad rathebhiH so...
sa IM mahIM dhunimetoraramNAt so asnAtR^InapArayat svasti
ta utsnAya rayimabhi pra tasthuH so...
sodañcaM sindhumariNAn mahitvA vajreNAna uSasaH saM pipeSa
ajavaso javinIbhirvivRshcan so...
sa vidvAnapagohaM kanInAmAvirbhavannudatiSThat parAvRk
prati shroNa sthAd vyanagacaSTa so...
bhinad valamaN^girobhirgRNAno vi parvatasya dRMhitAnyairat
riNag rodhAMsi kRtrimANyeSAM so...
svapnenAbhyupyA cumuriM dhuniM ca jaghantha dasyaM pra dabhItimAvaH
rambhI cidatra vivide hiraNyaM so...
nUnaM sA te prati ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License