Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 34
Previous - Next

Click here to hide the links to concordance

HYMN 34


Rbhur vibhvA vAja indro no achemaM yajñaM ratnadheyopa yAta |
idA hi vo dhiSaNA devy ahnAm adhAt pItiM sam madA agmatA vaH ||
vidAnAso janmano vAjaratnA uta Rtubhir Rbhavo mAdayadhvam |
saM vo madA agmata sam puraMdhiH suvIrAm asme rayim erayadhvam ||
ayaM vo yajña Rbhavo 'kAri yam A manuSvat pradivo dadhidhve |
pra vo 'chA jujuSANAso asthur abhUta vishve agriyota vAjAH ||
abhUd u vo vidhate ratnadheyam idA naro dAshuSe martyAya |
pibata vAjA Rbhavo dade vo mahi tRtIyaM savanam madAya ||
A vAjA yAtopa na RbhukSA maho naro draviNaso gRNAnAH |
A vaH pItayo 'bhipitve ahnAm imA astaM navasva iva gman ||
A napAtaH shavaso yAtanopemaM yajñaM namasA hUyamAnAH |
sajoSasaH sUrayo yasya ca stha madhvaH pAta ratnadhA indravantaH ||
sajoSA indra varuNena somaM sajoSAH pAhi girvaNo marudbhiH |
agrepAbhir RtupAbhiH sajoSA gnAspatnIbhI ratnadhAbhiH sajoSAH ||
sajoSasa Adityair mAdayadhvaM sajoSasa RbhavaH parvatebhiH |
sajoSaso daivyenA savitrA sajoSasaH sindhubhI ratnadhebhiH ||
ye ashvinA ye pitarA ya UtI dhenuM tatakSur Rbhavo ye ashvA |
ye aMsatrA ya Rdhag rodasI ye vibhvo naraH svapatyAni cakruH ||
ye gomantaM vAjavantaM suvIraM rayiM dhattha vasumantam purukSum |
te agrepA Rbhavo mandasAnA asme dhatta ye ca rAtiM gRNanti ||
nApAbhUta na vo 'tItRSAmAniHshastA Rbhavo yajñe asmin |
sam indreNa madatha sam marudbhiH saM rAjabhI ratnadheyAya devAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License