Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 41
Previous - Next

Click here to hide the links to concordance

HYMN 41


ko nu vAm mitrAvaruNAv RtAyan divo vA mahaH pArthivasya vA de |
Rtasya vA sadasi trAsIthAM no yajñAyate vA pashuSo na vAjAn ||
te no mitro varuNo aryamAyur indra RbhukSA maruto juSanta |
namobhir vA ye dadhate suvRktiM stomaM rudrAya mILhuSe sajoSAH ||
A vAM yeSThAshvinA huvadhyai vAtasya patman rathyasya puSTau |
uta vA divo asurAya manma prAndhAMsIva yajyave bharadhvam ||
pra sakSaNo divyaH kaNvahotA trito divaH sajoSA vAto agniH |
pUSA bhagaH prabhRthe vishvabhojA AjiM na jagmur AshvashvatamAH ||
pra vo rayiM yuktAshvam bharadhvaM rAya eSe 'vase dadhIta dhIH |
susheva evair aushijasya hotA ye va evA marutas turANAm ||
pra vo vAyuM rathayujaM kRNudhvam pra devaM vipram panitAram arkaiH |
iSudhyava RtasApaH puraMdhIr vasvIr no atra patnIr A dhiye dhuH ||
upa va eSe vandyebhiH shUSaiH pra yahvI divash citayadbhir arkaiH |
uSAsAnaktA viduSIva vishvam A hA vahato martyAya yajñam ||
abhi vo arce poSyAvato nR^In vAstoS patiM tvaSTAraM rarANaH |
dhanyA sajoSA dhiSaNA namobhir vanaspatIMr oSadhI rAya eSe ||
tuje nas tane parvatAH santu svaitavo ye vasavo na vIrAH |
panita Aptyo yajataH sadA no vardhAn naH shaMsaM naryo abhiSTau ||
vRSNo astoSi bhUmyasya garbhaM trito napAtam apAM suvRkti |
gRNIte agnir etarI na shUSaiH shociSkesho ni riNAti vanA ||
kathA mahe rudriyAya bravAma kad rAye cikituSe bhagAya |
Apa oSadhIr uta no 'vantu dyaur vanA girayo vRkSakeshAH ||
shRNotu na UrjAm patir giraH sa nabhas tarIyAM iSiraH parijmA |
shRNvantv ApaH puro na shubhrAH pari sruco babRhANasyAdreH ||
vidA cin nu mahAnto ye va evA bravAma dasmA vAryaM dadhAnAH |
vayash cana subhva Ava yanti kSubhA martam anuyataM vadhasnaiH ||
A daivyAni pArthivAni janmApash cAchA sumakhAya vocam |
vardhantAM dyAvo girash candrAgrA udA vardhantAm abhiSAtA arNAH ||
pade-pade me jarimA ni dhAyi varUtrI vA shakrA yA pAyubhish ca |
siSaktu mAtA mahI rasA naH smat sUribhir Rjuhasta RjuvaniH ||
kathA dAshema namasA sudAnUn evayA maruto achoktau prashravaso maruto achoktau |
mA no 'hir budhnyo riSe dhAd asmAkam bhUd upamAtivaniH ||
iti cin nu prajAyai pashumatyai devAso vanate martyo va A devAso vanate martyo vaH |
atrA shivAM tanvo dhAsim asyA jarAM cin me nirRtir jagrasIta ||
tAM vo devAH sumatim UrjayantIm iSam ashyAma vasavaH shasA goH |
sA naH sudAnur mRLayantI devI prati dravantI suvitAya gamyAH ||
abhi na iLA yUthasya mAtA sman nadIbhir urvashI vA gRNAtu |
urvashI vA bRhaddivA gRNAnAbhyUrNvAnA prabhRthasyAyoH ||
siSaktu na Urjavyasya puSTeH |

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License