Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 10
Previous - Next

Click here to hide the links to concordance

HYMN 10


puro vo mandraM divyaM suvRktiM prayati yajñe agnimadhvaredadhidhvam
pura ukthebhiH sa hi no vibhAvA svadhvarA karati jAtavedAH
tamu dyumaH purvaNIka hotaragne agnibhirmanuSa idhAnaH
stomaM yamasmai mamateva shUSaM ghRtaM na shuci matayaH pavante
pIpAya sa shravasA martyeSu yo agnaye dadAsha vipra ukthaiH
citrAbhistamUtibhishcitrashocirvrajasya sAtA gomato dadhAti
A yaH paprau jAyamAna urvI dUredRshA bhAsA kRSNAdhvA
adha bahu cit tama UrmyAyAstiraH shociSA dadRshe pAvakaH
nU nashcitraM puruvAjAbhirUtI agne rayiM maghavadbhyashca dhehi
ye rAdhasA shravasA cAtyanyAn suvIryebhishcAbhi santi janAn
imaM yajñaM cano dhA agna ushan yaM ta AsAno juhute haviSmAn
bharadvAjeSu dadhiSe suvRktimavIrvAjasya gadhyasya sAtau
vi dveSAMsInuhi vardhayeLAM madema shatahimAH suvIrAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License