Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 31
Previous - Next

Click here to hide the links to concordance

HYMN 31


pra va indrAya mAdanaM haryashvAya gAyata
sakhAyaH somapAvne
shaMsedukthaM sudAnava uta dyukSaM yathA naraH
cakRmA satyarAdhase
tvaM na indra vAjayustvaM gavyuH shatakrato
tvaM hiraNyayurvaso
vayamindra tvAyavo.abhi pra Nonumo vRSan
viddhI tvasya no vaso
mA no nide ca vaktave.aryo randhIrarAvNe
tve api kraturmama
tvaM varmAsi saprathaH puroyodhashca vRtrahan
tvayA pratibruve yujA
mahAnutAsi yasya te.anu svadhAvarI sahaH
mamnAte indrarodasI
taM tvA marutvatI pari bhuvad vANI sayAvarI
nakSamANA saha dyubhiH
UrdhvAsastvAnvindavo bhuvan dasmamupa dyavi
saM te namanta kRSTayaH
pra vo mahe mahivRdhe bharadhvaM pracetase pra sumatiM kRNudhvam
vishaH pUrvIH pra carA carSaNiprAH
uruvyacase mahine suvRktimindrAya brahma janayanta viprAH
tasya vratAni na minanti dhIrAH
indraM vANIranuttamanyumeva satrA rAjAnaM dadhire sahadhyai
haryashvAya barhayA samApIn

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License