Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 82
Previous - Next

Click here to hide the links to concordance

HYMN 82


indrAvaruNA yuvamadhvarAya no vishe janAya mahi sharma yachatam
dIrghaprayajyumati yo vanuSyati vayaM jayema pRtanAsu dUDhyaH
samrAL anyaH svarAL anya ucyate vAM mahAntAvindrAvaruNA mahAvasU
vishve devAsaH parame vyomani saM vAmojovRSaNA saM balaM dadhuH
anvapAM khAnyatRntamojasA sUryamairayataM divi prabhu
m
indrAvaruNA made asya mAyino.apinvatamapitaH pinvataM dhiyaH
yuvAmid yutsu pRtanAsu vahnayo yuvAM kSemasya prasave mitajñavaH
IshAnA vasva ubhayasya kArava indrAvaruNA suhavA havAmahe
indrAvaruNA yadimAni cakrathurvishvA jAtAni bhuvanasyamajmanA
kSemeNa mitro varuNaM duvasyati marudbhirugraH shubhamanya Iyate
mahe shulkAya varuNasya nu tviSa ojo mimAte dhruvamasya yat svam
ajAmimanyaH shnathayantamAtirad dabhrebhiranyaH pra vRNoti bhUyasaH
na tamaMho na duritAni martyamindrAvaruNA na tapaH kutashcana
yasya devA gachatho vItho adhvaraM na taM martasya nashate parihvRtiH
arvAM narA daivyenAvasA gataM shRNutaM havaM yadi me jujoSathaH
yuvorhi sakhyamuta vA yadApyaM mArDIkamindrAvaruNA ni yachatam
asmAkamindrAvaruNA bhare\-bhare puroyodhA bhavataM kRSTyojasA
yad vAM havanta ubhaye adha spRdhi narastokasya tanayasya sAtiSu
asme indro varuNo mitro aryamA dyumnaM yachantu mahi sharmasaprathaH
avadhraM jyotiraditer{R}tAvRdho devasya shlokaM saviturmanAmahe

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License