Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 13
Previous - Next

Click here to hide the links to concordance

HYMN 13


indraH suteSu someSu kratuM punIta ukthyam
vide vRdhasyadakSaso mahAn hi SaH
sa prathame vyomani devAnAM sadane vRdhaH
supAraH sushravastamaH samapsujit
tamahve vAjasAtaya indraM bharAya shuSmiNam
bhavA naHsumne antamaH sakhA vRdhe
iyaM ta indra girvaNo rAtiH kSarati sunvataH
mandAno asya barhiSo vi rAjasi
nUnaM tadindra daddhi no yat tvA sunvanta Imahe
rayiM nashcitramA bharA svarvidam
stotA yat te vicarSaNiratiprashardhayad giraH
vayA ivAnu rohate juSanta yat
pratnavajjanayA giraH shRNudhI jariturhavam
made\-made vavakSithA sukRtvane
krILantyasya sUnRtA Apo na pravatA yatIH
ayA dhiyA ya ucyate patirdivaH
uto patirya ucyate kRSTInAmeka id vashI
namovRdhairavasyubhiH sute raNa
stuhi shrutaM vipashcitaM harI yasya prasakSiNA
gantArA dAshuSo gRhaM namasvinaH
tUtujAno mahemate.ashvebhiH pruSitapsubhiH
A yAhi yajñamAshubhiH shamid dhi te
indra shaviSTha satpate rayiM gRNatsu dhAraya
shravaH sUribhyo amRtaM vasutvanam
have tvA sUra udite have madhyandine divaH
juSANa indra saptibhirna A gahi
A tU gahi pra tu drava matsvA sutasya gomataH
tantuM tanuSva pUrvyaM yathA vide
yacchakrAsi parAvati yadarvAvati vRtrahan
yad vA samudre andhaso.avitedasi
indraM vardhantu no gira indraM sutAsa indavaH
indre haviSmatIrvisho arANiSuH
tamid viprA avasyavaH pravatvatIbhirUtibhiH
indraM kSoNIravardhayan vayA iva
trikadrukeSu cetanaM devAso yajñamatnata
tamid vardhantuno giraH sadAvRdham
stotA yat te anuvrata ukthAny RtuthA dadhe
shuciH pAvaka ucyate so adbhutaH
tadid rudrasya cetati yahvaM pratneSu dhAmasu
mano yatrAvi tad dadhurvicetasaH
yadi me sakhyamAvara imasya pAhyandhasaH
yena vishvA ati dviSo atArima
kadA ta indra girvaNa stotA bhavAti shantamaH
kadA no gavye ashvye vasau dadhaH
uta te suSTutA harI vRSaNA vahato ratham
ajuryasya madintamaM yamImahe
tamImahe puruSTutaM yahvaM pratnAbhirUtibhiH
ni barhiSi priye sadadadha dvitA
vardhasvA su puruSTuta RSiSTutAbhirUtibhiH
dhukSasvapipyuSImiSamavA ca naH
indra tvamavitedasItthA stuvato adrivaH
RtAdiyarmi te dhiyaM manoyujam
iha tyA sadhamAdya yujAnaH somapItaye
harI indra pratadvasU abhi svara
abhi svarantu ye tava rudrAsaH sakSata shriyam
uto marutvatIrvisho abhi prayaH
imA asya pratUrtayaH padaM juSanta yad divi
nAbhA yajñasya saM dadhuryathA vide
ayaM dIrghAya cakSase prAci prayatyadhvare
mimIte yajñamAnuSag vicakSya
vRSAyamindra te ratha uto te vRSaNA harI
vRSA tvaMshatakrato vRSA havaH
vRSA grAvA vRSA mado vRSA somo ayaM sutaH
vRSAyajño yaminvasi vRSA havaH
vRSA tvA vRSaNaM huve vajriñcitrAbhirutibhiH
vAvantha hi pratiSTutiM vRSA havaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License