Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 50
Previous - Next

Click here to hide the links to concordance

HYMN 50


pra su shrutaM surAdhasamarcA shakramabhiSTaye
yaH sunvate stuvate kAmyaM vasu sahasreNeva maMhate
shatAnIkA hetayo asya duSTarA indrasya samiSo mahIH
girirna bhujmA maghavatsu pinvate yadIM sutA amandiSuH
yadIM sutAsa indavo.abhi priyamamandiSuH
Apo na dhAyi savanaM ma A vaso dughA ivopa dAshuSe
anehasaM vo havamAnamUtaye madhvaH kSaranti dhItayaH
A tvA vaso havamAnAsa indava upa stotreSu dadhire
A naH some svadhvara iyAno atyo na toshate
yaM te svadAvan svadanti gUrtayaH paure chandayase havam
pra vIramugraM viviciM dhanaspRtaM vibhUtiM rAdhaso mahaH
udrIva vajrinnavato vasutvanA sadA pIpetha dAshuSe
yad dha nUnaM parAvati yad vA pRthivyAM divi
yujAna indra haribhirmahemata RSva RSvebhirA gahi
rathirAso harayo ye te asridha ojo vAtasya piprati
yebhirni dasyuM manuSo nighoSayo yebhiH svaH parIyase
etAvataste vaso vidyAma shUra navyasaH
yathA prAva etashaM kRtvye dhane yathA vashaM dashavraje
yathA kaNve maghavan medhe adhvare dIrghanIthe damUnasi
yathA gosharye asiSAso adrivo mayi gotraM harishriyam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License