Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 69
Previous - Next

Click here to hide the links to concordance

HYMN 69


iSurna dhanvan prati dhIyate matirvatso na mAturupa sarjyUdhani
urudhAreva duhe agra Ayatyasya vrateSvapi soma iSyate
upo matiH pRcyate sicyate madhu mandrAjanI codate antarAsani
pavamAnaH santaniH praghnatAmiva madhumAn drapsaH pari vAramarSati
avye vadhUyuH pavate pari tvaci shrathnIte naptIraditer{R}taM yate
harirakrAn yajataH saMyato mado nRmNA shishAno mahiSo na shobhate
ukSA mimAti prati yanti dhenavo devasya devIrupa yanti niSkRtam
atyakramIdarjunaM vAramavyayamatkaM na niktampari somo avyata
amRktena rushatA vAsasA hariramartyo nirNijAnaH pari vyata
divas pRSThaM barhaNA nirNije kRtopastaraNaM camvornabhasmayam
sUryasyeva rashmayo drAvayitnavo matsarAsaH prasupaH sAkamIrate
tantuM tataM pari sargAsa Ashavo nendrAd Rte pavate dhAma kiM cana
sindhoriva pravaNe nimna Ashavo vRSacyutA madAso gAtumAshata
shaM no niveshe dvipade catuSpade.asme vAjaH soma tiSThantu kRSTayaH
A naH pavasva vasumad dhiraNyavadashvAvad gomad yavamat suvIryam
yUyaM hi soma pitaro mama sthana divo mUrdhAnaHprasthitA vayaskRtaH
ete somAH pavamAnAsa indraM rathA iva pra yayuH sAtimacha
sutAH pavitramati yantyavyaM hitvI vavriM haritovRStimacha
indavindrAya bRhate pavasva sumRLIko anavadyo rishAdAH
bharA candrANi gRNate vasUni devairdyAvApRthivI prAvataM naH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License