Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 98
Previous - Next

Click here to hide the links to concordance

HYMN 98


abhi no vAjasAtamaM rayimarSa puruspRham
indo sahasrabharNasaM tuvidyumnaM vibhvAsaham
pari Sya suvAno: avyayaM rathe na varmAvyata
indurabhidruNA hito hiyAno dhArAbhirakSAH
pari Sya suvAno akSA induravye madacyutaH
dhArA ya Urdhvo adhvare bhrAjA naiti gavyayuH
sa hi tvaM deva shashvate vasu martAya dAshuSe
indo sahasriNaM rayiM shatAtmAnaM vivAsasi
vayaM te asya vRtrahan vaso vasvaH puruspRhaH
ni nediSThatamA iSaH syAma sumnasyAdhrigo
dviryaM pañca svayashasaM svasAro adrisaMhatam
priyamindrasya kAmyaM prasnApayantyUrmiNam
pari tyaM haryataM hariM babhruM punanti vAreNa
yo devAn vishvAnit pari madena saha gachati
asya vo hyavasA pAnto dakSasAdhanam
yaH sUriSu shravobRhad dadhe svarNa haryataH
sa vAM yajñeSu mAnavI indurjaniSTa rodasI
devo devI giriSThA asredhan taM tuviSvaNi
indrAya soma pAtave vRtraghne pari Sicyase
nare ca dakSiNAvate devAya sadanAsade
te pratnAso vyuSTiSu somAH pavitre akSaran
apaprothantaH sanutarhurashcitaH prAtastAnapracetasaH
taM sakhAyaH purorucaM yUyaM vayaM ca sUrayaH
ashyAma vAjagandhyaM sanema vAjapastyam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License