Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 39
Previous - Next

Click here to hide the links to concordance

HYMN 39


yo vAM parijmA suvRdashvinA ratho doSAmuSAso havyohaviSmatA
shashvattamAsastamu vAmidaM vayaM piturnanAma suhavaM havAmahe
codayataM sUnRtAH pinvataM dhiya ut purandhIrIrayatantadushmasi
yashasaM bhAgaM kRNutaM no ashvinA somaM nacAruM maghavatsu nas kRtam
amAjurashcid bhavatho yuvaM bhago.anAshoshcidavitArApamasya cit
andhasya cin nAsatyA kRshasya cid yuvAmidAhurbhiSajA rutasya cit
yuvaM cyavAnaM sanayaM yathA rathaM punaryuvAnaMcarathAya takSathuH
niS TaugryamUhathuradbhyas parivishvet tA vAM savaneSu pravAcyA
purANA vAM vIryA pra bravA jane.atho hAsathurbhiSajAmayobhuvA
tA vAM nu navyAvavase karAmahe.ayaMnAsatyA shradariryathA dadhat
iyaM vAmahve shRNutaM me ashvinA putrAyeva pitarA mahyaMshikSatam
anApirajñA asajAtyAmatiH purA tasyAabhishasterava spRtam
yuvaM rathena vimadAya shundhyuvaM nyUhathuH purumitrasyayoSaNAm
yuvaM havaM vadhrimatyA agachataM yuvaMsuSutiM cakrathuH purandhaye
yuvaM viprasya jaraNAmupeyuSaH punaH kalerakRNutaMyuvad vayaH
yuvaM vandanaM RshyadAdudUpathuryuvaMsadyo vishpalAmetave kRthaH
yuvaM ha rebhaM vRSaNA guhA hitamudairayatammamRvAMsamashvinA
yuvaM RbIsamuta taptamatrayaomanvantaM cakrathuH saptavadhraye
yuvaM shvetaM pedave.ashvinAshvaM navabhirvAjairnavatIca vAjinam
carkRtyaM dadathurdrAvayatsakhaM bhagaM nanRbhyo havyaM mayobhubam
na taM rAjAnAvadite kutashcana nAMho ashnoti duritaMnakirbhayam
yamashvinA suhavA rudravartanI purorathaMkRNuthaH patnyA saha
A tena yAtaM manaso javIyasA rathaM yaM vAM RbhavashcakrurashvinA
yasya yoge duhitA jAyate diva ubhe ahanIsudine vivasvataH
tA vartiryAtaM jayuSA vi parvatamapinvataM shayavedhenumashvinA
vRkasya cid vartikAmantarAsyAd yuvaMshacIbhirgrasitAmamuñcatam
etaM vAM stomamashvinAvakarmAtakSAma bhRgavo na ratham
nyamRkSAma yoSaNAM na marye nityaM na sUnuntanayaM dadhAnAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License