Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 61
Previous - Next

Click here to hide the links to concordance

HYMN 61


idamitthA raudraM gUrtavacA brahma kratvA shacyAmantarAjau
krANA yadasya pitarA maMhaneSThAH parSatpakthe ahannA sapta hotR^In
sa id dAnAya dabhyAya vanvañcyavAnaH sUdairamimItavedim
tUrvayANo gUrtavacastamaH kSodo na reta itaUtisiñcat
mano na yeSu havaneSu tigmaM vipaH shacyA vanuthodravantA
A yaH sharyabhistuvinRmNoasyAshrINItAdishaM gabhastau
kRSNA yad goSvaruNISu sIdad divo napAtAshvinAhuve vAm
vItaM me yajñamA gataM me annaM vavanvAMsAneSamasmRtadhrU
prathiSTa yasya vIrakarmamiSNadanuSThitaM nu naryoapauhat
punastadA vRhati yat kanAyA duhiturAanubhRtamanarvA
madhyA yat kartvamabhavadabhIke kAmaM kRNvANepitari yuvatyAm
manAnag reto jahaturviyantA sAnauniSiktaM sukRtasya yonau
pitA yat svAM duhitaramadhiSkan kSmayA retaHsaMjagmAno ni Siñcat
svAdhyo.ajanayan brahma devAvAstoS patiM vratapAM niratakSan
sa IM vRSA na phenamasyadAjau smadA paraidapadabhracetAH
sarat padA na dakSiNA parAvRM na tA nume pRshanyo jagRbhre
makSU na vahniH prajAyA upabdiragniM na nagna upasIdadUdhaH
sanitedhmaM sanitota vAjaM sa dhartAjajñe sahasA yavIyut
makSU kanAyAH sakhyaM navagvA RtaM vadanta Rtayuktimagman
dvibarhaso ya upa gopamAguradakSiNAso acyutAdudukSan
makSU kanAyAH sakhyaM navIyo rAdho na reta RtamitturaNyan
shuci yat te rekNa Ayajanta sabardughAyAH payausriyAyAH
pashvA yat pashcA viyutA budhanteti bravIti vaktarIrarANaH
vasorvasutvA kAravo.anehA vishvaM viveSTidraviNamupa kSu
tadin nvasya pariSadvAno agman purU sadanto nArSadambibhitsan
vi shuSNasya saMgrathitamanarvA vidatpuruprajAtasya guhA yat
bhargo ha nAmota yasya devAH svarNa ye triSadhastheniSeduH
agnirha nAmota jAtavedAH shrudhI no hotar{R}tasya hotAdhruk
uta tyA me raudrAvarcimantA nAsatyAvindra gUrtayeyajadhyai
manuSvad vRktabarhiSe rarANA mandUhitaprayasA vikSu yajyU
ayaM stuto rAjA vandi vedhA apash va viprastaratisvasetuH
sa kakSIvantaM rejayat so agniM nemiM nacakramarvato raghudru
sa dvibandhurvaitaraNo yaSTA sabardhuM dhenumasvanduhadhyai
saM yan mitrAvaruNA vRñja ukthairjyeSThebhiraryamaNaM varUthaiH
tadbandhuH sUrirdivi te dhiyandhA nAbhAnediSTho rapatipra venan
sA no nAbhiH paramAsya vA ghAhaM tatpashcA katithashcidAsa
iyaM me nAbhiriha me sadhasthamime me devA ayamasmisarvaH
dvijA aha prathamajA RtasyedaM dhenuraduhajjAyamAnA
adhAsu mandro aratirvibhAvAva syati dvivartanirvaneSAT
UrdhvA yacchreNirna shishurdan makSU sthiraMshevRdhaM sUta mAtA
adhA gAva upamAtiM kanAyA anu shvAntasya kasya citpareyuH
shrudhi tvaM sudraviNo nastvaM yAL Ashvaghnasyava"vRdhe sUnRtAbhiH
adha tvamindra viddhyasmAn maho rAye nRpate vajrabAhuH
rakSA ca no maghonah pAhi sUrInanehasaste harivoabhiSTau
adha yad rAjAnA gaviSTau sarat saraNyuH kAravejaraNyuH
vipraH preSThaH sa hyeSAM babhUva parA cavakSaduta parSadenAn
adhA nvasya jenyasya puSTau vRthA rebhanta Imahe tadUnu
saraNyurasya sUnurashvo viprashcAsi shravasashcasAtau
yuvoryadi sakhyAyAsme shardhAya stomaM jujuSe namasvAnvishvatra yasminnA giraH samIcIH pUrvIva gatUrdAshat sUnRtAyai
sa gRNAno adbhirdevavAniti subandhurnamasA sUktaiH
vardhadukthairvacobhirA hi nUnaM vyadhvaiti payasausriyAyAH
ta U Su No maho yajatrA bhUta devAsa Utaye sajoSAH
ye vAjAnanayatA viyanto ye sthA nicetAro amUrAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License