Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 102
Previous - Next

Click here to hide the links to concordance

HYMN 102


pra te rathaM mithUkRtamindro.avatu dhRSNuyA
asminnAjau puruhUta shravAyye dhanabhakSeSu no.ava
ut sma vAto vahati vAso.asyA adhirathaM yadajayat sahasram
rathIrabhUn mudgalAnI gaviSTau bhare kRtaM vyacedindrasenA
antaryacha jighAMsato vajramindrAbhidAsataH
dAsasyavA maghavannAryasya vA sanutaryavayA vadham
udno hradamapibajjarhRSANaH kUTaM sma tRMhadabhimAtimeti
pra muSkabhAraH shrava ichamAno.ajirambAhU abharat siSAsan
nyakrandayannupayanta enamamehayan vRSabhaM madhya AjeH
tena sUbharvaM shatavat sahasraM gavAM mudgalaH pradhanejigAya
kakardave vRSabho yukta AsIdavAvacIt sArathirasya keshI
dudheryuktasya dravataH sahAnasa Rchanti SmA niSpadomudgalAnIm
uta pradhimudahannasya vidvAnupAyunag vaMsagamatrashikSan
indra udAvat patimaghnyAnAmaraMhatapadyAbhiH kakudmAn
shunamaStrAvyacarat kapardI varatrAyAM dArvAnahyamAnaH
nRmNAni kRNvan bahave janAya gAHpaspashAnastaviSIradhatta
imaM taM pashya vRSabhasya yuñjaM kASThAyA madhyedrughaNaM shayAnam
yena jigAya shatavat sahasraM gavAmmudgalaH pRtanAjyeSu
Are aghA ko nvitthA dadarsha yaM yuñjanti taM vAsthApayanti
nAsmai tRNaM nodakamA bharantyuttaro dhurovahati pradedishat
parivRkteva patividyamAnaT pIpyAnA kUcakreNeva siñcan
eSaiSyA cid rathyA jayema sumaN^galaM sinavadastu sAtam
tvaM vishvasya jagatashcakSurindrAsi cakSuSaH
vRSAyadAjiM vRSaNA siSAsasi codayan vadhriNA yujA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License