Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 110
Previous - Next

Click here to hide the links to concordance

HYMN 110


samiddho adya manuSo duroNe devo devAn yajasi jAtavedaH
A ca vaha mitramahashcikitvAn tvaM dUtaH kavirasipracetAH
tanUnapAt patha Rtasya yAnAn madhvA samañjan svadayAsujihva
manmAni dhIbhiruta yajñaM Rndhan devatrA cakRNuhyadhvaraM naH
AjuhvAna IDyo vandyashcA yAhyagne vasubhiH sajoSAH
tvaM devAnAmasi yahva hotA sa enAn yakSISito yajIyAn
prAcInaM barhiH pradishA pRthivyA vastorasyA vRjyateagre ahnAm
vyu prathate vitaraM varIyo devebhyo aditayesyonam
vyacasvatIrurviyA vi shrayantAM patibhyo na janayaHshumbhamAnAH
devIrdvAro bRhatIrvishvaminvA devebhyobhavata suprAyaNAH
A suSvayantI yajate upAke uSAsAnaktA sadatAM niyonau
divye yoSaNe bRhatI surukme adhi shriyaMshukrapishaM dadhAne
daivyA hotArA prathamA suvAcA mimAnA yajñaM manuSoyajadhyai
pracodayantA vidatheSu kArU prAcInaM jyotiHpradishA dishantA
A no yajñaM bhAratI tUyametviLA manuSvadihacetayantI
tisro devIrbarhiredaM syonaM sarasvatIsvapasaH sadantu
ya ime dyAvApRthivI janitrI rUpairapiMshad bhuvanAnivishvA
tamadya hotariSito yajIyAn devaM tvaSTAramiha yakSi vidvAn
upAvasRja tmanyA samañjan devAnAM pAtha RtuthAhavIMSi
vanaspatiH shamitA devo agniH svadantu havyammadhunA ghRtena
sadyo jAto vyamimIta yajñamagnirdevAnAmabhavatpurogAH
asya hotuH pradishy Rtasya vAci svAhAkRtaMhaviradantu devAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License