Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 121
Previous - Next

Click here to hide the links to concordance

HYMN 121


hiraNyagarbhaH samavartatAgre bhUtasya jAtaH patirekaAsIt
sa dAdhAra pRthivIM dyAmutemAM kasmai devAyahaviSA vidhema
ya AtmadA baladA yasya vishva upAsate prashiSaM yasyadevAH
yasya chAyAmRtaM yasya mRtyuH kasmai devAyahaviSA vidhema
yaH prANato nimiSato mahitvaika id rAjA jagato babhUva
ya Ishe asya dvipadashcatuSpadaH kasmai devAya haviSAvidhema
yasyeme himavanto mahitvA yasya samudraM rasayA sahAhuH
yasyemAH pradisho yasya bAhU kasmai devAya haviSAvidhema
yena dyaurugrA pRthivI ca dRLhA yena sva stabhitaM yenanAkaH
yo antarikSe rajaso vimAnaH kasmai devAyahaviSA vidhema
yaM krandasI avasA tastabhAne abhyaikSetAM manasArejamAne
yatrAdhi sUra udito vibhAti kasmai devAyahaviSA vidhema
Apo ha yad bRhatIrvishvamAyan garbhaM dadhAnAjanayantIragnim
tato devAnAM samavartatAsurekaHkasmai devAya haviSA vidhema
yashcidApo mahinA paryapashyad dakSaM dadhAnAjanayantIryajñam
yo deveSvadhi deva eka AsIt kasmaidevAya haviSA vidhema
mA no hiMsIjjanitA yaH pRthivyA yo vA divaMsatyadharmA jajAna
yashcApashcandrA bRhatIrjajAnakasmai devAya haviSA vidhema
prajApate na tvadetAnyanyo vishvA jAtAni pari tAbabhUva
yatkAmAste juhumastan no astu vayaM syAma patayorayINAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License