Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 128
Previous - Next

Click here to hide the links to concordance

HYMN 128


mamAgne varco vihaveSvastu vayaM tvendhAnAstanvampuSema
mahyaM namantAM pradishashcatasrastvayAdhyakSeNapRtanA jayema
mama devA vihave santu sarva indravanto maruto viSNuragniH
mamAntarikSamurulokamastu mahyaM vAtaH pavatAMkAme asmin
mayi devA draviNamA yajantAM mayyAshIrastu mayidevahUtiH
daivyA hotAro vanuSanta pUrve.ariSTAHsyAma tanvA suvIrAH
mahyaM yajantu mama yAni havyAkUtiH satyA manaso me astu
eno mA ni gAM katamaccanAhaM vishve devAso adhivocatA naH
devIH SaL urvIruru naH kRNota vishve devAsa ihavIrayadhvam
mA hAsmahi prajayA mA tanUbhirmA radhAmadviSate soma rAjan
agne manyuM pratinudan pareSAmadabdho gopAH pari pAhi nastvam
pratyañco yantu nigutaH punaste.amaiSAM cittamprabudhAM vi neshat
dhAtA dhAtR^INAM bhuvanasya yas patirdevaM trAtAramabhimAtiSAham
imaM yajñamashvinobhA bRhaspatirdevAH pAntu yajamAnaM nyarthAt
uruvyacA no mahiSaH sharma yaMsadasmin have puruhUtaHpurukSuH
sa naH prajAyai haryashva mRLayendra mA norIriSo mA parA dAH
ye naH sapatnA apa te bhavantvindrAgnibhyAmava bAdhAmahetAn
vasavo rudrA AdityA uparispRshaM mograM cettAramadhirAjamakran

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License