Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 26
Previous - Next

Click here to show the links to concordance

HYMN 26


pra hyachA manISA spArha yanti niyutaH
pra dasrAniyudrathaH pUSA aviSTu mAhinaH
yasya tyan mahitvaM vatApyamayaM janaH
vipra A vaMsaddhItibhishciketa suSTutInAm
sa veda suSTutInAmindurna pUSa vRSA
abhi psuraHpruSAyati vrajaM na A pruSAyati
maMsImahi tvA vayamasmAkaM deva pUSan
matmAM casAdhanaM viprANAM cAdhavam
pratyardhiryajñanAmashvahayo rathAnAm
RSiH sa yomanurhito viprasya yAvayatsakhaH
adhISamANAyAH patiH shucAyAshca shucasya ca
vAsovayo.avInAmA vAsAMsi marmRjat
ino vAjAnAM patirinaH puSTInaM sakha
pra shmashruharyato dUdhod vi vRtha yo adAbhyaH
A te rathasya pUSannajA dhuraM vavRtyuH
vishvasyArthinaH sakhA sanojA anapacyutaH
asmakamurjA rathaM pUSA aviSTu mAhinaH
bhuvadvajanAM vRdha imaM naH shRNavad dhavam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License