Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 27
Previous - Next

Click here to show the links to concordance

HYMN 27


asat su me jaritaH sAbhivego yat sunvate yajamanaya shikSam
anAshIrdAmahamasmi prahantA satyadhvRtaM vRjinAyantamAbhum
yadIdahaM yudhaye saMnayAnyadevayUn tanvAshUshujAnAn
amA te tumraM vRSabhaM pacAni tIvraMsutaM pañcadashaM ni Siñcam
nAhaM taM veda ya iti bravItyadevayUn samaraNejaghanvAn
yadAvAkhyat samaraNaM RghAvadAdid dha mevRSabhA pra bruvanti
yadajñAteSu vRjaneSvAsaM vishve sato maghavAno maAsan
jinAmi vet kSema A santamAbhuM pra taMkSiNAM parvate pAdagRhya
na vA u mAM vRjane vArayante na parvatAso yadahammanasye
mama svanAt kRdhukarNo bhayAta evedanu dyUnkiraNaH samejAt
darshan nvatra shRtapAnanindrAn bAhukSadaH sharavepatyamAnAn
ghRSuM vA ye niniduH sakhAyamadhyU nveSu pavayo vavRtyuH
abhUrvaukSIrvyu AyurAnaD darSan nu pUrvo aparonu darSat
dve pavaste pari taM na bhUto yo asya pArerajaso viveSa
gAvo yavaM prayutA aryo akSan tA apashyaM sahagopAshcarantIH
havA idaryo abhitaH samAyan kiyadAsusvapatishchandayAte
saM yad vayaM yavasAdo janAnAmahaM yavAda urvajreantaH
atrA yukto.avasAtAramichAdatho ayuktaM yunajadvavanvAn
atredu me maMsase satyamuktaM dvipAcca yaccatuSpAtsaMsRjAni
strIbhiryo atra vRSaNaM pRtanyAdayuddhoasya vi bhajAni vedaH
yasyAnakSA duhitA jAtvAsa kastAM vidvAnabhimanyAte andhAm
kataro meniM prati taM mucAte ya IMvahAte ya IM vA vareyAt
kiyatI yoSA maryato vadhUyoH pariprItA panyasAvAryeNa
bhadrA vadhUrbhavati yat supeshAH svayaM sAmitraM vanute jane cit
patto jagAra pratyañcamatti shIrSNA shiraH prati dadhauvarUtham
AsIna UrdhvAmupasi kSiNAti nyaMM uttAnAmanveti bhUmim
bRhannachAyo apalAsho arvA tasthau mAtA viSito attigarbhaH
anyasyA vatsaM rihatI mimAya kayA bhuvA nidadhe dhenurUdhaH
sapta vIrAso adharAdudAyannaSTottarAttAt samajagmiran te
nava pashcAtAt sthivimanta Ayan dasha prAksAnu vi tirantyashnaH
dashAnAmekaM kapilaM samAnaM taM hinvanti kratavepAryAya
garbhaM mAtA sudhitaM vakSaNAsvavenantantuSayantI bibharti
pIvAnaM meSamapacanta vIrA nyuptA akSA anu dIvaAsan
dvA dhanuM bRhatImapsvantaH pavitravantA carataHpunantA
vi kroshanAso viSvañca Ayan pacAti nemo nahi pakSadardhaH
ayaM me devaH savitA tadAha drvanna id vanavatsarpirannaH
apashyaM grAmaM vahamAnamArAdacakrayA svadhayAvartamAnam
siSaktyaryaH pra yugA janAnAM sadyaHshishnA praminAno navIyAn
etau me gAvau pramarasya yuktau mo Su pra sedhIrmuhurinmamandhi
Apashcidasya vi nashantyarthaM sUrashca markauparo babhUvAn
ayaM yo vajraH purudhA vivRtto.avaH sUryasya bRhataHpurISAt
shrava idenA paro anyadasti tadavyathIjarimANastaranti
vRkSe\-vRkSe niyatA mImayad gaustato vayaH pra patAnpuruSAdaH
athedaM vishvaM bhuvanaM bhayAta idrAyasunvad RSaye ca shikSat
devAnAM mAne prathamA atiSThan kRntatradeSamupara udAyan
trayastapanti pRthivimanUpa dva bRbUkaM vahataHpurISam
sA te jIvAturuta tasya viddhi ma smaitAdRgapa gUhaHsamarye
aviH svaH kRNute gUhate busaM sa pAdurasyanirNijo na mucyate

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License