Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 28
Previous - Next

Click here to show the links to concordance

HYMN 28


vishvo hyanyo arirAjagAma mamedaha shvashuro na jagAma
jakSIyAd dhanA uta somaM papIyAt svAshitaH punarastaM jagAyAt
sa roruvad vRSabhastigmashRngo varSman tasthAu varimannApRthivyAH
vishveSvenaM vRjaneSu pAmi yo me kukSisutasomaH pRNAti
adriNA te mandina indra tUyAn sunvanti somAn pibasi tvameshAm
pacanti te vRSabhAnatsi teSAM pRkSeNa yanmaghavan hUyamAnaH
idaM su me jaritarA cikiddhi pratIpaM shApaM nadyovahanti
lopAshaH siMhaM pratyañcamatsAH kroSTAvarAhaM niratakta kakSAt
katha ta etadahamA ciketaM gRtsasya pAkastavasomanISAm
tvaM no vidvAn RtuthA vi voco yamardhaM temaghavan kSemyA dhUH
evA hi mAM tavasaM vardhayanti divashcin me bRhatauttarA dhuH
purU sahasrA ni shishAmi sAkamashatruMhi ma janitA jajAna
evA hi mAM tavasaM jajñurugraM karman\-karman vRSaNamindra devAH
vadhIM vRtraM vajreNa mandasano.apa vrajammahinA dAshuSe vam
devAsa Ayan parashUnrabibhran vanA vRshcanto abhi viDbhirAyan
ni sudrvaM dadhato vakSaNAsu yatrA kRpITamanutad dahanti
shashaH kSuraM pratyañcaM jagArAdriM logena vyabhedamArAt
bRhantaM cid Rhate randhayAni vayad vatso vRSabhaMshUshuvAnaH
suparNa itthA nakhamA siSAyAvaruddhaH paripadaM nasiMhaH
niruddhashcin mahiSastarSyAvAn godhA tasmAayathaM karSadetat
tebhyo godhA ayathaM karSadetad ye brahmaNaH pratipiyantyannaiH
sima ukSNo.avasRSTAnadanti svayaM balAnitanvaH shRNAnAH
ete shamIbhiH sushamI abhUvan ye hinvire tanvaH somaukthaiH
nRvad vadannupa no mAhi vAjAn divi shravodadhiSe nAma vIraH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License